________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १५४) रूपिया रखना । फिर चोपड़ा के चारों ओर फिरती जलधारा देकर, चावल की पुष्पमिश्रित कुसुमांजली हाथ में लेकर “ मङ्गलं भगवान् वीरो मङ्गलं गौतमप्रभुः। मङ्गलं स्थूलिभद्राधाः जैनो धर्मोस्तु मङ्गलम् ॥ १ ॥ स्वःश्रियं श्रीमदर्हन्तः सिद्धाः सिद्धिपुरीप्रदम् । आचार्याः पञ्चधाचाराः वाचका वाचनां वराम् ॥ २ ॥ साधवः सिद्धिसाहाय्यं वितन्वन्तु विवेकिनाम् । मङ्गलानां च सर्वेषामाद्यं भवति मङ्गलम् ॥ ३ ॥ अहमित्यक्षरं मायाबीजं च प्रणवाक्षरम् । एनं नानास्वरूपं च ध्येयं ध्यायन्ति योगिनः ॥ ४ ॥ हृत्पद्मषोडशदलस्थापितं षोडशाक्षरम् । परमेष्ठिस्तुतेर्वीजं ध्यायेदक्षरदं मुदा ॥ ५ ॥ मन्त्राणामादिमन्त्रं तन्त्रं विघ्नौघनिग्रहम् । ये स्मरन्ति सदैवैनं ते भवन्ति जिनप्रभाः ॥ ६ ॥
ऐसा बोल कर चोपड़ा के ऊपर कुसुमांजली उछालना । फिर हाथ में जल का कलश लेकर--
"ॐ हीं श्रीं भगवत्यै केवलज्ञानस्वरूपायै लोकालोकप्रकाशिकायै श्रीसरस्वत्यै जलं समर्पयामि स्वाहा ।"
इस मंत्र को बोल कर चोपडा के ऊपर जल का छांटा डालना। फिर हाथ में घिसी हुई चन्दन-केशर की वाटकी लेकर
For Private And Personal Use Only