SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1 14 ] १६+++ग्रन्थ १८६१६ मानमिति ॥ कल्पाणमस्ति || The following is added at the end. पोथी वेची जती गुणचंदने ५० मुद्रापर वावु हरिश्चद्रहात 18 2518 भगवती पञ्चमाङ्ग वृत्ति Bhagavati Pañcamānga Vrtti Substance: Countrymade Paper; Size : 1o in by 4 in; Foll : 320; Seventeen Lines in a Page; Character : Jaina Devanagari; Appearance : discoloured; Complete. Acharya Shri Kailassagarsuri Gyanmandir The Bhagavati Pañcamānga Vṛtti, a Commentary by Abhayadeva on the Bhagavati Sūtra. The Vṛtti is prefaced by the following. सर्वज्ञमोश्वरमनं तमसंगमग्रय सद्वीर्यमस्मरमनीशमनादिसिद्धम् । सिद्धं शिवं शिवकर करणव्यपेतं श्रीमज्जिनं जितरिपुं प्रयतः प्रणौमि || नवा श्रीवर्धमानाय श्रीमते च सुधर्मणे । सर्वानुयोगवुद्धेभ्यो वाण्यैः सर्वविदस्तथा ।। तट्टी का चूर्णी जिवाभिगमादिवृत्तिलेशांश्च । संयोज्य पंचमांगं विवृणोमि विशेषतः किंचित् । व्याख्यातं समवायाख्यं चतुर्धमगम् ॥ अथावसरायातस्य विग्रहपंणत्तीति संज्ञितस्य पंचमांगस्य समुन्नतजयकुंजरास्यवल लितपदपद्धतिप्रबुद्धजनमनोरंजकस्य.......... श्रीमन्महावीरमहाराजेन नियुक्तस्य मुनियोधेरनावध मधिगमाय पूर्वमुनिशिल्पिकल्पितयो बहुप्रचुरगुणान्वयिह्रस्वतया महतामववाधितवस्तुसाधनसमर्थायावृत्तिचूर्णिनातिकाया पदान्येषां च जीवाभिगमादि विविधविवरणदारकालशानां ... नातिकायवृत्तिरारभ्यते । For Private and Personal Use Only
SR No.020281
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 01
Original Sutra AuthorN/A
AuthorAjitranjan Bhattacharya
PublisherAsiatic Society
Publication Year
Total Pages293
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy