SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra The Ms begins Fol ib. www.kobatirth.org [ 9 ] The Sutrakṛtānga Vṛtti, a Commentary by Silācārya on the Sūtra kxtānga. खपरसमयार्थसूचकमनं तगमपर्याया ++गहनम् । ... सूत्रकृतमंगमतुलं विवृणोमि जिनान्नमस्कृत्य || व्याख्यातमंग मिह यद्यपि पारमुख्यैर्भक्तया तथापि विवरितुमहं यतिष्ये । कि पक्षिराजगतमित्यवगम्य सम्यक् तेनैवं वांछति पथा शलभेन न ग'तु' ॥ मध्वज्ञां व्यधुरिद्धबोधा जानंति ते किंचन तानपास्य । मत्तोऽपि यो मंदमतिस्तथाथ तस्योपकाराय ममैष यत्नः ॥ ... Acharya Shri Kailassagarsuri Gyanmandir अधुनावसरायातं द्रव्यप्राधान्येन सूत्रकृताख्यं द्वितीयमंग व्याख्यातुमारभ्यते । The Ms ends Fol 246a.. भेदाभिहितं वस्तुभिन्नमेवेच्छति तव लिंगभेदाभिहितं वस्तुभिन्नमेवेच्छति । तत्र लिंगभेदाभिहितं वस्त्वन्यदेव भवति । COLOPHONS OF CHAPTERS. उक्त समयाख्यं प्रथममध्ययन प्र ६८० उक्तं द्वितीयमध्य Fol 36b. सुत्रकृतांगप्रथमाध्ययनं समाप्तमिति । मिति । Fol sob. समाप्तं द्वितीयं वैतालीयमध्ययनं । यनं । Fol 64a समाप्तश्चतुर्थोद्देशकः । तत्परिसमाप्तौ च तृतीयमध्ययणं इति । प्रथा ७७४ | Fol 75a. स्त्रीपरिज्ञाध्ययनं चतुर्थं परिसमाप्त । उक्तं चतुर्थमध्ययनं । Fol 85b. कविभक्तध्ययनं पंचमं परिसमाप्तमिति । Fol 91b. वीरस्तवाख्यं षष्ठमध्ययनं परिसमाप्तमिति । ग्रंथा ३०० । Fol 98b. समाप्त च कुशीलपरिभावाख्यं सप्तममध्ययनं । ग्रंथाग्र ३४४ । Fol 104b. समाप्त चाष्टमं चौर्याख्यमध्ययणमिति प्रथतः ३२२ | Fol 11. समाप्त धर्मख्यं नवममध्ययनमिति । ग्रंथतः ३१४ । Fol 117b. दशममध्ययनं समाध्याख्यं समाप्तमिति । Fol 124b. समाप्त ं मार्गाख्यं एकादशमध्ययनमिति ग्र० ३७७ । Fol 139. समाप्त' समवसरणाख्यं द्वादशं अध्ययनमिति । प्रथा ८०८ | द्वादशस्वन्यध्ययनेषु प्रथितः ७८२३ । समाप्त समवसरणाख्यं । Fol 145b, समाप्त च + + तथ्याख्यं त्रयोदशमध्ययनमिति । प्रथतः ३४५ । उक्त त्रयोदशमध्ययनं । Fol 152a. समाप्त प्रथाख्यं चतुर्दशमध्ययनं प्रथितः ३०५ । Fol 1572, समानीयाख्यं पंचदशमध्ययनमिति । ग्रंथतः For Private and Personal Use Only
SR No.020281
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 01
Original Sutra AuthorN/A
AuthorAjitranjan Bhattacharya
PublisherAsiatic Society
Publication Year
Total Pages293
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy