SearchBrowseAboutContactDonate
Page Preview
Page 980
Loading...
Download File
Download File
Page Text
________________ ( 927 ) उपक्रमो युक्ततरः तत्पुत्रस्यापि वा तथा। पार्थस्यापि विषादोयम् अतद्रूपत्व + तथा ॥ उपदेशे हेतुतया स उक्त इति चेन हि । विक्षेपात्मततः शान्त्याद्यरूपत्वादपि स्फुटम् ॥ 8827 10283. Substance, country-made yellow paper. 12x5 inches. Folia, 15. Lines 11 on a page. Character, modern Nāgara. Appearance, fresh. Three short works of the school of Vallabha. I. 4B, . इति श्रीविठ्ठलदीक्षितविरचितो जन्माष्टमीनिर्णयः समाप्तः । II. 5A, इति श्रीविठ्ठल राम नवमी]वतनिर्णयः समाप्तः । The two are concerned with the proper times of the festivals, Janmāştamī and Rāmanavamī. III. Begins श्रीकृष्णाय नमः ॥ प्रसीदन्तु सदा रासलीलारसपयोधिषु । निकलङ्ककलानाथी भगवद्घाचोस्मदीश्वराः ॥१॥ ब्रह्मानन्दात् समुद्धृत्य भजनानन्दयोजने । लीला या पूज्यते सम्यक् सा तूर्ये विनिरूप्यते ॥ सर्वसामर्थ्यवत्त्वेन यदीयं पूर्ववद्धरिः। दद्यात्तदोद्धतिर्व्यथा भवेदेतददानतः ॥ यस्मादेताद्शे वास्य रूपं न + न्यथाकृति । देवस्य.संभवत्येव + + + तत्र देवता ॥ अतोयमेव युक्तोऽत्र प्रकारो नापरो मतः । स्त्रिय एष + + यातु शक्ता यस्मात् पुमान् हरिः ।।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy