SearchBrowseAboutContactDonate
Page Preview
Page 975
Loading...
Download File
Download File
Page Text
________________ ( 922 ) Beginning : श्रीमदाचार्य्यवर्यश्रीमते घलभाय हरये नमः ॥ आनन्दाश्रुषर्षणेन जनतातापाग्निनिर्वापकं संसारार्णवशोषिशोणनयनं मायामतध्वंसक। साकारश्रुतिगोचराद्वयबृहद्वा(दा)र्थसंस्थापक श्रीश्रीवल्लभसेवनारसमयं श्रीवल्लभाय्यं नुमः ॥ Colophon: , इति श्रीमद्गोस्वामि-धीगिरिधरावार्य्यरचितोयं श्रीकृष्णस्य सर्ववेदान्तप्रतिपाद्यत्वप्रतिपादनपूर्वकं सर्वोत्कृष्टनामकोयं प्रन्थः । The colophon is written in a different hand. 8823 10268. सत्सङ्गनिर्णय Satsanganirnaya. By Haridāsa. Substance, country-made paper. llx5 inches. Folium, one. Lines, 10 on a page. Extent in slokas, 24. Character, modern Nāgara. Appearance, tresh. Complete. A short work of the school of Vallabha, on company of pious men which gives one the knowledge of Brahman. Colophon: इति श्रीवल्लभाचार्यकृपामात्राभिकाक्षिणा । हरिदासेन विहितो मुदा सत्सङ्गनिर्णयः ॥ संपूर्णः॥ Beginning: अथ सत्सङ्गनिर्णयो लिख्यते यथा जलात्तु प्रसृतं सर्वत्रव च तिष्ठति। अतएव प्रयत्नेन लभ्यते खननादिना ॥ प्रयत्ने तारतम्येपि दृश्यते भूमिजे विदा । कचिच्छीघ्र प्रकटति क्वचित् कालेन भूरिणा ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy