SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ( 43 ) Beginning : पितुर्थ्याख्यां कृत्वा मनसि भवनाथस्य कृतिनो वयं लीलावत्याः प्रथयितुमिहोक्तिं व्यवसिताः । तदेतस्मिन् कर्मण्यतिगुरुणि गौरीपरिरठे दृढा भक्तिः शक्तिं जनयतु यथा स्याम निपुणाः ॥ कर्तव्यविघ्ननिराचिकौर्षया कृतं मङ्गलं शिष्यशिक्षायै निबभ्राति नाथ इति । 7455. 788. लीलावतौरहस्यम् । Lilavatirahasya. By Mathurānātha Tarkavāgāśa. Substance, country-made paper. 14x3 inches. Folia, 11. Lines, 7 on a page. Extent in blokas, 300. Character, Bengali. Appearance, old. Incomplete at the end. A commentary on Līlāvatā of Vallabhācārya. It is not the same as above. Beginning: १। न्यायाम्बुधिकृतसेतुं हेतुं श्रीराममखिलसम्पत्तेः । तातं त्रिभुवनगीतं तर्कालकारमादरानत्वा । २। श्रीमता मथरानाथतर्कवागौशधौमता । विविच्यते फक्किकार्थो लीलावत्या विशेषतः ॥ आन्वीक्षिकी पण्डितमण्डलौघु, etc. निर्विघ्न प्रारिप्सितग्रन्थसमाप्तिकामनया कृतं श्रीकृष्णनमस्कार रूपं मङ्गलं शिष्यशिक्षायै आदौ निबध्राति नाथ इति । The beginning of Nyāyalīlāvatī it comments upon is : नाथः सृजत्यवति यो जगदेकपुत्रः etc. ३। आ
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy