SearchBrowseAboutContactDonate
Page Preview
Page 942
Loading...
Download File
Download File
Page Text
________________ ( 889 ) नन्वेतयुक्त। प्रतिबिम्बपदार्थस्यैवाभावात् दर्पणादिसन्निधानदोषप्रतिहतपरावृत्तनयनकिरणस्य स्वमुखदर्शनमात्रेण दर्पणादौ प्रतिबिम्बाभिमानात्। न च प्राङ्मुखा ये प्रत्यङ मुखत्वादिदर्शनात् नैवमिति वाच्यम्। दर्पणोपाधिसन्निधौ अदोषजन्यस्येदृशज्ञानस्य भ्रमत्वात् । न च बिम्बभेदानुभवान्नैवमिति वाच्यम्। तस्यापि भ्रमत्वात् । दर्पण मन् मुखं भातीति स्वमुखभेदप्रत्यभिज्ञानेन तद्वांश्च दर्पणे मुखं नास्तीति ज्ञानादभेदज्ञानं भ्रा इति वाच्यम् । दर्पणे मुखसंसर्गमात्र + + पि तादृगज्ञानसंभवात् । etc., etc. It ends : केचित्तु तदधीनत्वे सति तत्सदृशत्वं प्रतिबिम्बत्वमित्याहुः। तन्न । छायायामतिव्याप्तः। न च तदधीनप्रतीतिकत्वे सति तथात्वे विवक्षिते न दोष इति वाच्यम्। आभासेप्यतिव्याप्तः। तस्मात् पूर्वोक्तमेव लक्षणम् । अतः पदार्थान्तरमेव प्रतिबिम्बः। मायिकत्वञ्चास्य 'यथाभासो यथा तम' इति द्वितीयस्कन्धीयभगवद्वाक्यादपि सिद्धं । अतो न कोपि बाधावसरः । श्रीविठ्ठलेशकृपया तत्त्वदीपप्रकाशतः । प्रतिबिम्ब निश्चितवान् तद्दासः पुरुषोत्तमः ॥ 8799 1897. द्रव्यशुद्धिदीपिका Dravyasuddhidipiled. By Purusottama, son of Pitambara. Substance, country-made paper. 111x43 inches. 10 on a page. Extent in slokas, 1150. Character, tolerable. Prose. Generally correct. Complete. Folia, 40. Lines, 9, Nagara. Appearance, It is a commentary on Dravyaśuddhi. Leaf 1. नत्वा श्रीवल्लभाचार्यान् हरिं सर्वोपकारिका । बाह्या चाभ्यन्तरा द्रव्यशुद्धिरत्र विचार्य्यते॥ निबन्धेषु विविच्योक्ता ह्यधुना बुद्धिदोषतः । यतो न भासते सम्यक् तत एव समुद्यमः॥ 79
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy