________________
( 881 )
इति श्रीमन्मुकुन्दराय सहजमाधुरीपरमानिर्वचनीय
(Comm.) सरसावदाततामरसरस सुधाहृदावगाहिश्रीमदाचार्यपदाब्जकृपापारसारश्रीमत्प्रभुचरणात्मजमहाराजयदुनाथ कुलोद्भवगोस्वामिश्रीगोपालात्मजगिरिधरविरचित विद्वन्मण्डनव्याख्या हरितोषिण्यपरपर्य्याया दीपिकाभिधा समाप्तिमभावीत् ।
Post :
समाप्तोयं ग्रन्थः । श्रीसंवत् १९३०
मंगलमस्तु ॥
The Text refutes the doctrine of Mayā and presents the philosophy of Vallabhācārya in a succinct form. See L. 2115.
The Comm. begins:
श्रीमुकुन्दरायो जयति etc.
श्रीनाथं च नमस्कृत्य नवनीतप्रियं तथा । मथुरेशविट्ठलेशरायं श्रीद्वारकाधिपं ॥ श्रीमद्गोकुलनाथं च सर्व्वकामार्थपूरकं । नमस्कृत्याथ तं नित्यं यः श्रीगोकुलचन्द्रमाः ॥
नानामतेषु प्रविवेककारी श्रीपुष्टिमार्गप्रवहप्रदर्शी । श्रीवल्लभाचार्य्यपादारविन्दं सुषट्पदीभूतमना नतोस्मि ॥ श्रीमद्विट्ठलनाथपादयुगलं सर्वार्थ संसाधकं नवा श्रीयदुनाथपादकमलद्वन्द्वं मनोहारि यत् । तद्वच्च श्रीमधुसूदनस्य चरणौ तापत्रयोन्मूलने दक्षौ सर्व्वगुणाश्रयावतितरौ नौमि प्रभूतार्थदौ ॥
8791
1381. भक्तिस
Bhaktihamsa.
By Vitthala Dikṣita.
Substance, country-made paper. 11x5 inches. Folia, 8. Lines, 11 a page. Extent in slokas, 175. Character, Nāgara. Appearance, toler able. Prose. Generally correct. Complete.
on
78