SearchBrowseAboutContactDonate
Page Preview
Page 899
Loading...
Download File
Download File
Page Text
________________ ( 846 ) numerous sacred spots round these centres-spots made sacred by the sports of Rādhā. and Krsna and their associates as well as spots made sacred by the residence of the followers of Caitanya. 2 Vallabha (Suddhādvaita.) 8763 2476. चतुःश्लोकीभागवत Catuh sloki-Bhagavata. Substance, Country-made paper. 6. 4 inches. Foliun, one. Lines, 9 + 6. Extent in slukas, 10. Character, Nagark of the 19th century. Appearance, discoloured. Complete. ॐ श्रीभगवानुवाच ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम् । सरहस्यं तदङ्गं च गृहाण गदितं मया ॥१॥ यावानहं यथाभावो यद्पगुणकर्मकः।। तथैव तत्तविज्ञानमस्तु ते मदनुग्रहात् ॥ २॥ अहमेवासमेवाने नान्यद् मत् सदसत् परम् । पश्चादहं यदेतच्च यो वा शिष्येत सोऽस्म्यहम् ॥३॥ ऋतेऽथं यत् प्रतीयेत न प्रतीयेत चात्मना । तद्विद्यादात्मनो मायां यथा भासो यथा तमः ॥४॥ यथा महान्ति भूतानि भूतेषूश्चावचेषनुप्रषिष्टान्यप्रविष्टानि तथा तेषु न तेषहम् ॥ ५ ॥ एतापदजिज्ञास्यं (१)तत्र जिज्ञासुनात्मनः । अन्धयव्यतिरेकाभ्यां यत् स्यात् सर्वत्र सर्वदा ॥ ६ ॥ एतन्मूलं समातिष्ठ परमेण समाधिना। भवान् कल्पविकल्पेषु न विमुह्यति फर्हिचित् ॥७॥ इति चतुःश्लोकीभागवतं संपूर्णम् । 8764 8733. (A) चतुःश्लोकीभागवत Catuhsloki-Bhagavata. Substance, country-made paper. 10x4] inches. Folium, 1. Lines, 10 on it. Extent in slokas, 10. Character, Nāgara. Fresh. Complete. One leaf only.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy