________________
( 817 )
8738
3448. भक्तिरसामृतसिन्धुटोका (दुर्गमसङ्गमनी )
Bhaktirasāmrtasindhuţākā (entitled Durgamasamgamani).
Substance, country-made paper. 16x7 inches. Folia, 65. Lines, 10 on a page. Extent in slokas, 3,250. Character, Bengali. Date, B.S. 1197. Appearance, fresh. Complete.
Printed. Colophon:
इति दुर्गमसङ्गमनीनाम्नयां हरिभक्तिरसामृतसिन्धुटीकायां चतुर्थों विभागः।
Post-colophon:
शालिवाहनस्य संवत्सरगणनया विक्रमादित्यस्यापि ज्ञेया अङ्कस्य वामागतिप्रसिद्धया षष्ट्यधिकचतुर्दशशती गणिता इत्यर्थः ।
विक्रमादित्यस्य त्वष्टनवत्यधिकपञ्चदशशती गणिता इति ज्ञेयम् । विटङ्कित उट्टङ्कितः सुष्ठुरूपेणेत्येव पठितव्यः।। दीनम्मन्यतामयपाठेऽपि क्षुद्रं सूक्ष्म दुज्ञेयं रूपं स्वरूपं यस्येति
सरस्वतीसंवादः । यद्यपि नातिविशुद्धा तदपि च सद्भिः कदाप्यूरीका- । दुर्गमसङ्गमनीयं नौकेवास्यामृताम्भोधेः ॥
समाप्ता चेयं दुर्गमसममनी टीका। श्रीदर्पनारायणदेघशर्मणः स्वाक्षरलिपिरियं । ॐ नमो भगवते घासुदेवाय ॥
At the top of the last page the date of copying the MS. is given in the following words:
सन ११६७ साल आश्विनस्य सप्तमदिवसे सोमवारे टीकेयं पूर्णतां प्राप्ता।
For the commentary, see IO. Catal No. 2503. 70