________________
( 786 )
लेखीयं मुखभञ्जिका च भगवदन्तेन तस्मै शुभा । रामाष्टाष्टरसप्रमाणसहिते वर्षे पुरीप्रान्तरे
रामात् प्राप्य शुभां प्रमाणसहितां पाखण्डिविध्वंसिकां ॥
After these there are eight verses from Smṛtisamgraha.
8702
905. Pāsandacapetikā.
For the manuscript, see L. 1758.
A polemical treatise directed against the practice of branding the body with a hot piece of iron, as is done, it is stated, by the followers of Madhvācārya.
It appears to be a very modern work. It quotes from Acaradipa, Prayogapārijāta, Gautamīyatantra and Sanatkumāratantra.
8703
1145. भावदीप ( विष्णुतत्त्वनिर्णयपञ्चिकाटीका )
Bhāvadipa (Visnutattvanirnaya-pañcikātīkā).
Substance, country-made paper. 10×4 inches. Folia, 81. Lines, 16 on page. Extent in slokas, 4,000. Character, Nagara. Appearance, old. Prose. Generally correct. Complete.
a
Burnell says that the text is by Anandatirtha (p. 106A ), and the commentary by Raghavendra Yati.
श्री वेदव्यासाय नमः ॥
श्रीमत् पूर्णप्रज्ञाचार्य्यगुरुभ्यो नमः ॥ अविघ्नमस्तु ॥
देवं नारायणं नत्वा पूर्णबोधादिकान् गुरून् । विवृणोमि यथाबोधं तत्व निर्णयपञ्चिकाम् ॥
मङ्गलमाचरति — विश्वस्येति ॥
हरि ॐ ॥
विश्वोत्पत्त्यादिहेतुं
ग्रन्थादौ रमावल्लभं वन्दे इत्युक्तया ग्रन्थादाववश्यं वन्दनीयायाः सकलवाङ्मनसनिया - मिकाया देव्या अपि भगवदुपसर्जनतो चन्दनं कृतं भवति