SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ (779 ) The Mangalācarana: श्रीमन्नत्यराघवाय नमः। दिव्यानन्तगुणार्णवस्त्रिगुणतः शून्यः सदा यः स्वराट वेदान्तापुरुषोत्तमोत्तम इति प्रज्ञाश्च गायन्तो यं । (?) अंशा यस्य विरिश्चिशम्भुहरयः सर्वेऽवतारास्तथा जन्माद्याश्च यतो भवन्ति जगतो यद्वा परब्रह्म वै ॥१॥ ...............२-४॥ The object of the work: श्रीमद्रामसखेन्द्रस्य पादपद्म प्रणम्य च । मध्वाचार्य्यस्य सता सद्भयः कुर्वे सत्सारसंग्रहं ॥ अथ समस्तश्रुतिशिरोरत्नैकप्रतिपाद्यपरब्रह्मैककारणस्य ब्रह्मविष्णुमहेशादिध्यायमानवरणारविन्दयुगलस्य.................................. .....................3B, श्रीरामचन्द्रस्य नामस्वरूपलीलाधामप्रतापपरत्वप्रतिपादकस्तमशोतल (१) धनुर्वाणमुद्रातुलसीमालो पुण्डधारणा_वतारपूजनादिवैष्णवधर्मप्रतिपादकध द्वैतमतप्रतिपादकश्च सद्ग्रन्थेभ्यः सारसंग्रहः श्रीमद्रामचन्द्रोपासकप्रतिमोदाय श्रीमन्मध्वाचार्यसंप्रदायवर्यश्रीमद्रामोपासनाचार्य्यवर्यश्रीमद्रामसखेन्द्रनिध्याचार्य्यमतानुसारेण यथाबुद्धि संक्षेपेण लिख्यते। "तत्र श्रीरामनाम्नः षडक्षरमन्त्रराजस्य च परत्वमाह । 16A, इति श्रीमद्रामचन्द्रोपासकानन्दसन्दोहकन्दकानने श्रीमद्रघुवरसत्तारसंग्रहे श्रीरामनाममन्त्रराजपरत्वं नाम प्रथमरसामृतफलं 21B, ० श्रीभद्रामचन्द्रस्वरूपपरत्वं नाम द्वितोयरसामृतफलं24A, • श्रीरामचन्द्रलोलापरत्वं नाम तृतीयं रसामृतफलं26A . श्रीरामचन्द्रधामपरत्वं नाम चतुर्थरसामृतफलं28A, • श्रीरामचन्द्रप्रतापपरत्वं नाम पञ्चमं रसामृतफलं
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy