________________
(
1
)
8690 10555. तत्वमुक्तावली, मायावादशतदूषणी Tattvamuktāvalī, Māyāvādaśatadūṣaṇī. By Gauda Pūrņānanda Cakravartin.
Substance, country-made paper. 10x5 inches. Folia, 12. a page. Extent in slokas, 225. Character, modern Nagara. fresh.
Lines, 8 on Appearance,
Colophon:
इति श्रीगोड़पूर्णानन्दचक्रवत्तिविरचिता तत्त्वमुक्तावली मायावादशतदूषणी समाप्ता।
The work is by a Paurānika, who believes in the difference of the human soul and the Supreme Beiny. He advances one hundred arguments against Māyāvāda of Sankara.
It begins (Mangalācarana):
अनुगतजनपाल: क्रूरभूपालकालः तरुणतरतमालः श्यामलानन्दबालः । खरकिरणविशालः प्रेमवल्लीप्रचालः स जयति धृतमालः पुण्डकोद्भासिभालः ।
The object of the work:
पौराणिकोऽयं स्वमतानुसारी प्रातः पुराणं पठति प्रकामम् । शृणोति भक्तः प्रणिधानपूर्व प्रन्थार्थतात्पय्यं निविष्टचेताः ॥ जीवात्मनोरक्यमतं विहाय भेदं तयोः स्थापयति स्म भूना। .