SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ ( 769 ) A polemic work of Mādhva school directed against Nyāya system of philosophy. It begins : श्रीगणेशाय नमः। रामं सलक्ष्मणं नत्वा सामान्येन विशेषतः । पदार्थानां परोक्तानि लक्षणानीह खण्डये ॥ ननु खण्डय इत्युक्तमयुक्तम् । तदीयस्य प्रमितिविषयत्वस्याभिधेयत्वस्य चा पदार्थसामान्यलक्षणस्याव्याप्त्यादिदोषशून्यत्वेन खण्डयितुमशक्यत्वादिति चेत् । न। अत्यन्तासति प्रमितिविषयत्वादेर्लक्षणस्य सरवेनातिव्याप्तेवज्रलेपायितत्वात् । न । सत्यम् , नासति अत्यन्तासदिति पदजन्यप्रमितिविषयत्वं वा अत्यन्तासदिति पदाभिधेयत्वं वा नास्तीति वक्तुं शक्यं अनुभवविरोधात् । अन्यथा घटादीनामपि पटादिपदजन्यप्रमितिविषयत्व धभावप्रसङ्गात् । It ends : यथा सर्वेषां सास्नादिमत्त्वाना+ + + + आनन्दजयदासेन न्यायसिद्धान्तभञ्जनम् । श्रीमदानन्दतीर्थाय.... श्रीरामचन्द्रः प्रसन्नोलं भूयान् नत्यानया मम ॥ Colophon: इति श्रीआनन्दजयदासेन विरचितं न्यायसिद्धान्तभञ्जनं समाप्तं । 8688 9039. वेदप्रकाशः Vedaprakasa By Satyānandatirtha. Substance, country-made paper. 113 x 6 inches. Folia, 16. Lines, 18 on a page. Extent in slokas, 1,450. Character, Nagara. Appearance, fresh, Complete. 64
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy