________________
( 765 ) घायं स्तदवताराणां स्तुति प्रणिनाय, तस्यालोके ख्याद्वर्थं (?) श्रीमध्वाचार्याणां प्रदर्शयितवा( न )। वायुस्तुतिपुरश्चरणकारिणां तत्तत्कार्यफलप्रदत्वरूपं वरं प्रार्थयामास । ततः श्रीमध्वाचार्याः सर्वपण्डितवरेण त्रिविक्रमपण्डिताचार्येण शिप्यभावेन प्रदर्शितवायुस्तुतिरूपग्रन्थं दृष्ट्वा प्रसन्नाः सन्तः एकैकश्लोकाभी प्रदत्वरूपं वरं दत्त्वा विष्णुस्तुतिं विना केवलमात्मस्तुतिमसहमानाः सर्वानिष्टनिवर्तकश्रीनरिहनखस्तुतिप्रतिपादकं श्लोकद्वयं ददुरिति तकायमायः श्लोकः ‘पान्त्वस्मान'ति । हे प्रततप्रकर्षेण देशतः कालतः गुणतो व्याप्त।
देशतः कालतश्चैव गुणतश्च त्रिधा ततिः ।
आनमन्ताद्धरेरेव नोह्यन्मे पूर्णसद्गुणाः ॥ इत्युक्तः । Beginning of the Narasimhanakhasirotra :
श्रीकृष्णाय नमः। पान्त्वस्मान् पुरुहूतवैरिबलवन्मातङ्गमाद्यन्घटाकुम्भोच्चाद्रिविपाटनाधिकपटुप्रत्येकवजायिताः। श्रीमत्कण्ठीरवास्यप्रततसुनखरादारितारातिदूरप्रध्वस्तध्वान्तशोभप्रविततमनसा भाविता नाकिवृन्दः ॥ १॥ लक्ष्मीकान्तमसन्ततो विकलयन् नैवेशतुस्ते समं
पश्याम्युत्तमवस्तुदूरतरतोऽपास्तं रसो योऽष्टमः । Half of this sloka is omitted.
The commentary Narasimhanakhapañcikū ends by the leaf 5A:
नरसिंहनखस्तोत्रगूढभावार्थवर्णनात् । लक्ष्मीनसिंहः प्रीयतामस्मदाचार्यहृद्गतः ॥ छलारिनरसिंहायंशिष्यस्य कृतिमुत्तमा ।
विदाकुर्वन्तु विद्वांसः किमन्यैः कितवैरिह ॥ Colophon:
इति श्रीमद्विद्वच्चूड़ामणिश्रीमच्छलारिनरसिंहाचार्याणां निजशिष्येण विरचिता मन्दबोधनीनामिका नरसिंहनखस्तोत्रपञ्चिका समाप्ता ।