SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ ( 745 ) (Comm.): श्रीपराशर-भट्टार्यः श्रीरङ्गेशपुरोहितः । श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेस्तु भूयसे ॥ १॥ वन्देहं घटिकाद्रीशं श्रीनिधिं वाष्कलकुलदैवतं । सतामनवधि निधि ॥२॥ (१)॥ अखिलचिदचिदीशः श्रीनिवासो दयालुः स्वपदकमलयुग्मं प्रापकः संश्रितानां । निगमशिखरगम्यो नित्यमव्याजबन्धुः विलसतु मम चित्त वेंकटेशो मुकुन्दः ॥ ३॥ प्रणम्य देशिकान् सर्वानष्टश्लोक्या यथाश्रुतम् । अर्थो वैष्णवदासेन बालबोधाय वर्ण्यते ॥ अय परमकारुणिको भगवान् पराशरभट्टार्यः सकलचेतनोपजीवनाय सर्ववेदसारतः या स्वरूपोपाया पुरुषार्थप्रतिपादिका तया च सदा मुमुक्षुभिः अनुसन्धेयस्य रहस्यत्रयस्य सम्प्रदायपरम्पराप्राप्तमर्थ दर्शयितुकामः स्वरूपज्ञानपूर्वकत्वात् अभीष्टोपायप्रपत्तेः स्वरूपप्रतिपादनपरं सकलशास्त्ररुचिपरिगृहीतं श्रीमदष्टाक्षरं मन्त्रमादौ विवृणोति चतुर्भिः श्लोकः। अथ द्वाभ्यां स्वरूपातुरूप (?) पुरुषार्थप्रतिपादनरूपं मन्त्ररत्नं तत्र द्वाभ्यां द्वयविवरणरूपश्च परमश्लोकं तत्र वेदसारसंग्रहः प्रणवः .............'अकारस्य नारायणपदेन उकारस्य नमसा मकारस्य नारपदेन विशदीकरणात् etc. etc. St. II. (Text): BA, मन्त्रब्रह्मणि मध्यमेन नमसा पुंसः स्वरूपं गतिः गम्यं शिक्षितमीक्षितेन पुरतः पश्चादपि स्थानतः । स्वातन्त्रंय निजरक्षणं समुचिता वृत्तिश्च नान्योचिता तस्यैवेति हरेविविच्य कथितं स्वस्यापि नाहं ततः ॥२॥ (Comm.): एवं प्रणवं व्याख्याय अथ नमःशब्द व्याचष्टे ॥ 61
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy