SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ ( 743 ) वैशिष्ट्यस्याप्रसङ्गात् भवत उभयथा चिद्विवर्त्तापघा युक्तत्वादेव शक्तेरपि न पशुपतिर्विष्णुरेव प्रकृष्टः ॥ The commentary ends: कूर्मेन्द्रेणेति सार्द्ध सदसि च विविधैदूषणैः सप्तराज्ञः पादे क्लृप्ता विपक्षा प्रतिवचनजड़ा विस्मयं तत्र चापुः । तद्धृत्वा जैत्रघोषं व्यतनुत स महापूर्णनामार्यवर्गः कृत्वा चेतस्तदानीं समजनि विमशे चोलभूपस्य मन्त्री ॥ श्रीमते रामानुजाय नमः । श्रीमते वेदान्तगुरवे नमः । 8666 9558. पञ्चधाटी Pañcadhati. Substance, country-made paper. 10 x 4 inches. Folia, 2. Lines, 8 on a page. Extent in slokas, 10. Character, Nagara. Appearance, tolerable. Verse. Generally correct. Complete. It comprises five slokas in praise of Rāmānuja. ॐ स्वस्ति श्रीगणपतये नमः । पापण्डद्रुमखण्डदाचदहनश्चार्वाकशैलाशनिः बोधध्वान्तनिरासवासरपतिर्जेनेन्द्रकण्ठीरवः । मायावादभुजङ्गभङ्गगरुडस्त्रैविद्यचूड़ामणिः श्रीरङ्रेशजयध्वनिर्विजयते रामानुजोऽयं मुनिः ॥ पाषण्डखण्ड गिरिखण्डनवजूदण्डः प्रच्छन्नबोधमकरालयमन्थदण्डः । वेदार्थसार सुखदर्शनदीपदण्डः रामानुजस्य विलसन्ति मुनेस्त्रिदण्डाः ॥ चारित्रोद्धारदण्डञ्चतुरनयपथालङ्कियाकेतुदण्डं सद्विद्यादीपदण्डं सकलकलिकथा संहतेः कालदण्डं त्रय्यन्तालम्बदण्डं त्रिभुवन विजयच्छत्र सौवर्णदण्डं धत्ते रामानुजाः प्रतिकथकशिरो वज्रदण्डं त्रिदण्डं । ३
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy