SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ (730 ) काक्यौ लुप्ते यत्र ते योगिलक्ष्ये तत्त्वं त्वेकः काथ वेत्ता वशिष्ठः ॥५॥ 10A, (6) काशब्दोयं वाच्यकारी हृदिस्थः तस्यावासं कायमाहुर्मुनीन्द्राः । तस्मात्थोयं(?) कायिकायौ च काथी तत्त्वं त्वेकः काथ वेत्ता वशिष्ठः ॥ The text consists of 26 such verses. The last verse runs : 40A, अनादिनिधनो देवः सर्वव्यापी निरञ्जनः । हृदयस्थः स्वयं वक्ता कर्ता कारयिता हरिः॥ The commentary ends : काहं मन्दमती (१) बाला क्वासाचीशात्मबोधकः । तद्विवेके कृतिः सा मे जात्यन्धस्यैव दिव्यद्वक् ॥ करुणेयं दयाइँण दीनातिहरणेन वै। काणिना पूजितेनैव साम्बादित्येन वै कृता ॥ सन्तोषानन्दरूपेण गुरुणा भगिनीमिव । पालयाम्यहमेव त्वां मा भैषीस्त्विति वादिना ॥ साजनी करुणापात्रं सजनास्ते वदन्तु मे । तेषां कृपाकटाक्षेण पुण्या भवतु साजनी ॥ इतिचासनया जातो काथबोधविवेककः । क्षम्यतां सजना मह्यं शरण्यादीन-वत्सलाः ॥ भारद्धाजकुलोत्पन्नसाजनी कृत्तिकेन हि । काथबोधधिवेकेन प्रीयतां चित्स्वरूप्यसौ ॥ सृष्टा पालयतीत्यस्मात् पतिर्ब्रह्मैव नान्यथा। स्त्रीणां धर्मस्तु तद्धयानं तेन तुष्यतु भास्करः॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy