SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ (728 ) 8653 10627. प्रणवार्थप्रकाशिका वा कारनामनिरुक्ति Praņavārthaprakāśikā or Omkāranāmanirukti. By Rāmabhadrānanda Sarasvatī Substance, country-made paper. 9x4 inches. Folia, 18. Lines, 8 on a page. Extent in slokas, 234. Character, Nigara of the 18th century. Appearance, worn-out. Complete. On the mystic syllable 39 Beginning : अव्यक्ते जगति व्यक्तं व्यक्तेऽव्यक्तं च तन्महः । अज्ञाते जगदज्ञातं ज्ञातेऽज्ञातं तदस्म्यहम् ॥ पञ्चीकरणे--ॐकारोऽहमेवेत्यत्र विधिवद् विचार्यते। माण्डक्येअमित्येतदक्षरमिति वागात्मकोंकारमुपक्रम्य सव्वं शरीरचतुष्टयं चतुर्विधोंकारात्मतया उपव्याख्याय सर्वं ह्येतद् ब्रह्म इत्यनेन अभिधाभिधेययोरेकत्वं व्यतिहारेणोक्ता शरीरचतुष्टयं आत्ममात्रतया वा प्रधिलाप्य उत्तरवाक्येन मुमुक्षु स्वाराज्येऽभिषिच्य कारोच्चारणमात्रेण सर्वप्रपञ्चलयपूर्वकं स्वात्मन्यवस्थानसिद्धयर्थं सोऽयमात्मेत्यादिना आत्मानं.. ईश्वरहिरण्यगर्भविराजां च मकारादिभिरैक्यं चिन्तनीयमितिColophon: इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीरामभद्रानन्दसरस्वतीविरचितप्रणवार्थप्रकाशिका समाप्ता। There are two pages still after the colophon. 8654 5895. काथबोधः Kathabodha. _By Santosānanda. With the commentary entitled काथबोधविवेक Käthabodhaviveka by Sājanī, a female disciple of the author.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy