SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ ( 726 ) 8651 It begins thus: 9087. Substance, country-made paper. on a page. Extent in slokas, 1,750. but fresh. Incomplete. 11 x 4 inches. Folia, 138. Lines, 7 Character, Nāgara. Appearance, old Incomplete. Leaves 1-138. Very old and pasted. Marked सं. टी. on the left-hand upper margin. श्रीगणेशाय नमः । श्रीरामाय नमः । यस्मादर्थचतुष्टयं त्रिजगतामव्याहतं वर्त्तते पित्रोराद्यकुटुम्बिनोः सुदयिता लोक्या च या सन्ततिः ॥ युद्धे त्रैपुर एव यस्य विहितं स्वातन्त्र्यमव्याहतं श्रीमच्छान्तिविनायकः स दिशतात् दिव्यान्यभीष्टानि नः ॥ यद्वाग्वनिपात उग्रगतयो वादीन्द्रशैला मुहुः यत्पादाम्बुजरेणवः प्रतिगता निर्व्वाणपाथेयता ॥ यञ्चासाद्य समाश्रयं गुणगणैः सामग्रयमासादितं तं नित्यप्रणतोस्मि पूर्ण करुणानानन्ददेवान् गुरून् ॥ २ ॥ या जाया जगदीशितुर्जनिमतामम्बा समस्तस्य या स्फूर्त्तिकरी चितिस्त्वविषया तत्त्वञ्च यद् गोचरे । सादि --- रचितप्रौढ़ाङ्गयष्टिर्मुदा मज्जिह्वामणिमन्दिरे शुभपदैर्ननर्त्तु सा भारती ॥ ३ And after two other slokas of Mangalacarana श्रीमश्च्छारीरकार्थाविष्करणाय ग्रन्थमारिप्सुराचार्य्यं इष्टदेवतातरखानुस्मरणलक्षणं मङ्गलमाचरन् तद्विषयग्रन्थारम्भं प्रतिजानीते- अमृतेति ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy