SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ( 23 ) 7432. 4737. कणादसूचत्तिः । Kanādasatravrtti. Substance, palm-leaf. 12x21 inches. Folia, 20 by counting as the leaf-marks are lost. Lines, 5 on a page. Character, Newari of the 14th century. Appearance, old and damaged. Incomplete. A fragment. The 6th leaf contains the beginning of a chapter, as it were, although it is included in the Guņa section. ॐ नमः शिवाय । तदेवं बुद्धिं व्याख्याय क्रमप्राप्तं सुखं हेयत्वौपयिकदुःखाविनाभूतत्वप्रतिपादनार्थं दुःखेन सह व्याख्येयं। तत् केचित् + + + + यत् पञ्चापि भूतानि तद्गुणाश्च सुखदुःखात्मकानौति तन्निराकरणार्थमाइ आत्मसमवायः सुखदुःखयोः पञ्चभ्योऽथान्तरत्वहेतुस्तदाश्रयेभ्यश्च गुणेभ्यः ॥ ___ The last leaf, which contains the end of the 10th chapter, ends thus : दुर्वारा + + + + दुर्जनवचोवधानलेनाहताः श्रीमद्भोतननिर्मिता रसयुतास्ता भारतीवल्लयः । येन प्रौढ़विकल्प + + + लिलैरुज्जीविताः सन्ततम् । जीयादमृतकौर्तिरज्ज्वलगुणः श्रीमानसौ मे गुरुः । तत्प्रसाद + + वाप्तं मयैतत् किञ्चिदौरितम् । पाषण्ड + + + + + खण्डनाहूतकौतुकात् ॥ Colophon : श्रीकणादसूत्रवृत्तौ दशमाध्यायः समाप्तः ॥ दृष्ट्वा जन्मकृतं पापं पौत्वा जन्मशतस्य च । अवगाह्य सहसस्य कलौ हरति जाहवी ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy