________________
( 23 )
7432.
4737. कणादसूचत्तिः ।
Kanādasatravrtti.
Substance, palm-leaf. 12x21 inches. Folia, 20 by counting as the leaf-marks are lost. Lines, 5 on a page. Character, Newari of the 14th century. Appearance, old and damaged. Incomplete.
A fragment.
The 6th leaf contains the beginning of a chapter, as it were, although it is included in the Guņa section.
ॐ नमः शिवाय ।
तदेवं बुद्धिं व्याख्याय क्रमप्राप्तं सुखं हेयत्वौपयिकदुःखाविनाभूतत्वप्रतिपादनार्थं दुःखेन सह व्याख्येयं। तत् केचित् + + + + यत् पञ्चापि भूतानि तद्गुणाश्च सुखदुःखात्मकानौति तन्निराकरणार्थमाइ आत्मसमवायः सुखदुःखयोः पञ्चभ्योऽथान्तरत्वहेतुस्तदाश्रयेभ्यश्च
गुणेभ्यः ॥ ___ The last leaf, which contains the end of the 10th chapter, ends thus :
दुर्वारा + + + + दुर्जनवचोवधानलेनाहताः श्रीमद्भोतननिर्मिता रसयुतास्ता भारतीवल्लयः । येन प्रौढ़विकल्प + + + लिलैरुज्जीविताः सन्ततम् । जीयादमृतकौर्तिरज्ज्वलगुणः श्रीमानसौ मे गुरुः । तत्प्रसाद + + वाप्तं मयैतत् किञ्चिदौरितम् ।
पाषण्ड + + + + + खण्डनाहूतकौतुकात् ॥ Colophon :
श्रीकणादसूत्रवृत्तौ दशमाध्यायः समाप्तः ॥ दृष्ट्वा जन्मकृतं पापं पौत्वा जन्मशतस्य च । अवगाह्य सहसस्य कलौ हरति जाहवी ॥