SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ ( 700 ) The total number of these verses should be 230, but the Ms. adds them up into 207. The commentator Nārāyana seems to be the same person as the author. For he says in the beginning : श्रीरामगोविन्दसुतीर्थपादकृपाविशेषादुपलब्धबोधः । श्रीवासुदेवादधिगत्य सर्वशास्त्राणि वक्तुं किमपि स्पृहा नः ॥ प्रारिप्सितग्रन्थस्य निर्विघ्नपरिसमाप्तये कृतं मङ्गलं शिष्यान् शिक्षयितु ग्रन्थादौ निबध्नाति उपगीत्या-यदविद्येतिHe says at the end : सेयं विभाधना गुरुभक्तया पूर्णतामागातत्याह-नत्वेति । परमेष्टिगुरुक्रमेणाह स्रग्धरया-पुरुषोत्तमेति। पुरुषोत्तमतीर्थाख्यपरमेष्टिगुरोश्चरणौ नत्वा दामोदरतीर्थस्वामिनां परमगुरूणां च चरणी नत्वा श्रीरामपूर्वगोविन्दकृपानिधेश्चेति कृपानिधीनां श्रीरामगोविन्दतीर्थानां गुरूणां चरणौ नत्वेतीत्यर्थः। विद्यागुरुमाह। वासुदेवेति। गोविन्दवासुदेवतीर्थाख्यानां यतीनां तौ चरणौ नत्वेत्यर्थः। तेन पूर्णतागमनेन । ४२।२०६ । कृतां विभावनां हरिचरणयोजनेन सार्थयत्यनुष्टुभा-श्रीकृष्णेति। इति श्रीपरमहंसपरिव्राजकाचार्यचर्यश्रीरामगोविन्दतीर्थशिष्यनारायणतीर्थविरचिता वेदान्तविभावनाटीका समाप्ता। 8630 1963. पञ्चप्रकरणी वा सत्सुखानुभव Pañcaprakaranī or Satsukhānubhava. By Icchārāma. A work of the Advaita school of Vedānta. . For the Ms, and the work, See L. 4244. The author Icchārāma says that it is to be noted by the Yogins that this Satsukhānubhava is a work of Nārāyaṇa Svāmi.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy