SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ( 21 ) 1488 A.D. His father was Bhavanātha and mother Bhavani. At his father's instance he wrote a commen. tary on the first three sūtras of Gotama. He wrote also Gauri-Digambaraprahasanam. (See HR. Notices, Vol. III.) See Hall, p. 68, No. XVIII; IO., p. 661, Nos. 2057-58. Beginning : ऊर्ध्वबद्धजटाजूटकोडकौडत्सरापगम् । नमामि यामिनीकान्तकान्तभालस्थलं हरम् ॥ १॥ याभ्यां वैशेषिके तन्ने सम्यग्युत्पादितोऽस्म्यहम् । कणादभवनाथाभ्यां ताभ्यां मम नमः सदा ॥२॥ सूत्रमात्रावलम्बन निरालम्बेऽपि गच्छतः । खे खेलवन्ममाप्यत्र साहसं सिद्धिमेष्यति ॥ ३ ॥ तापत्रयपराहता विवेकिनस्तापत्रयनित्तिनिदानमनुसन्दधाना नानाश्रुतिस्मृतीतिहासपुराणेष्वात्मतत्त्वसाक्षात्कारमेव तदुपायमाकलयाम्बभूवः । ...... लक्षणतः स्वरूपतश्च धर्ममेव प्रथममुपदिशामि, अनन्तरं घडपि पदार्थानुद्देशलक्षणपरीक्षाभिरपदेच्यामौति इदि निधाय तेषामवधानाय प्रतिजानौते अथेति । End : तथा च तादृश एव वेदे वक्ता, यः खर्गापूर्वादिविषयकसाक्षात्कारवान्, तादृशश्च नेश्वरान्य इति सुछु । अकृत भवानीतनयो भवनाथमुतो भवार्चने निरतः । एतं कणादसूत्रोपस्कारं शङ्करः श्रीमान् ॥ पूलाघास्पदं यद्यपि नेतरेषामियं कृतिः स्यादुपहासयोग्या । तथापि शिष्यैर्गुरगौरवेण परसहः समुपासनौया ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy