________________
( 21 )
1488 A.D. His father was Bhavanātha and mother Bhavani. At his father's instance he wrote a commen. tary on the first three sūtras of Gotama. He wrote also Gauri-Digambaraprahasanam. (See HR. Notices, Vol. III.)
See Hall, p. 68, No. XVIII; IO., p. 661, Nos. 2057-58.
Beginning :
ऊर्ध्वबद्धजटाजूटकोडकौडत्सरापगम् । नमामि यामिनीकान्तकान्तभालस्थलं हरम् ॥ १॥ याभ्यां वैशेषिके तन्ने सम्यग्युत्पादितोऽस्म्यहम् । कणादभवनाथाभ्यां ताभ्यां मम नमः सदा ॥२॥ सूत्रमात्रावलम्बन निरालम्बेऽपि गच्छतः । खे खेलवन्ममाप्यत्र साहसं सिद्धिमेष्यति ॥ ३ ॥ तापत्रयपराहता विवेकिनस्तापत्रयनित्तिनिदानमनुसन्दधाना नानाश्रुतिस्मृतीतिहासपुराणेष्वात्मतत्त्वसाक्षात्कारमेव तदुपायमाकलयाम्बभूवः । ...... लक्षणतः स्वरूपतश्च धर्ममेव प्रथममुपदिशामि, अनन्तरं घडपि पदार्थानुद्देशलक्षणपरीक्षाभिरपदेच्यामौति इदि निधाय तेषामवधानाय प्रतिजानौते अथेति ।
End :
तथा च तादृश एव वेदे वक्ता, यः खर्गापूर्वादिविषयकसाक्षात्कारवान्, तादृशश्च नेश्वरान्य इति सुछु ।
अकृत भवानीतनयो भवनाथमुतो भवार्चने निरतः । एतं कणादसूत्रोपस्कारं शङ्करः श्रीमान् ॥ पूलाघास्पदं यद्यपि नेतरेषामियं कृतिः स्यादुपहासयोग्या । तथापि शिष्यैर्गुरगौरवेण परसहः समुपासनौया ।