SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ ( 673 ) It begins thus : श्रीगणेशाय नमः। वेदान्तोक्ति विवेकवैभवगलद्दारमायातमः । स्वैरोन्मीलदमेयचिन्मयपरब्रह्मकतानात्मने । ते यस्मै स्पृहयन्ति लब्धपरमानन्दादयः (?) कान्तं वक्ति चतुर्दशद्विजघरो मोक्षं स लक्ष्मीधरः ।। मोक्षप्रस्तावना मोक्षस्वरूपविनिरूपणम् । वानप्रस्थं तथा वानप्रस्थधाः क्रमादिह ॥ यत्याश्रमोऽथ सन्यासो यतिधर्मो विरागता। तद्धेतुः पल्लवोपेतः कामादिपरिचर्जनम् ॥ इन्द्रियाणां जयस्तत्त्वसृष्टिः शरीरचिन्तनम् । विवेकश्च शरीरस्य जीवब्रह्मात्मता तथा ॥ ज्ञानकर्मोपयोगित्वमात्मज्ञानस्य हेतवः । सपल्लवश्च योगाद्या मुक्तानां लक्षणं क्रमात् ॥ ध्येयस्वरूपं योगस्य प्रवृत्तेर्लक्षणानि च । उपसर्गाः क्रमेणात्र तथा योगविभूतयः ।। स्थितप्रशस्य चरितं योगभ्रष्टगतिः पुनः । अरिष्टानि तथोत्क्रान्तिरचिरादिपथस्तथा । इति लक्ष्मीधरः श्रीमानात्मविद्याविशारदः । पर्वणां मोक्षकांडेऽत्र. हम जिग्रथत् ॥ 8577 9078. अद्वैतमकरन्द Advaitamalcaranda. By Lakşmīdhara Kavi. With a commentary by Svayamprakāśa Yati. Substance, country-made paper. 13x5 inches. In Tripatha form. Character, modern Nagara. Appearance, fresh. Complete. Complete in 11 leaves. See L. 689. 52
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy