SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ ( 663 ) It begins thus : ॐ श्रीगणेशाय नमः अखण्डं सच्चिदानन्दमवाङ्मनसगोचरं। आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥१॥ अर्थतोऽप्यद्वयानन्दानतीतद्वैतभानतः । गुरूनाराध्य वेदान्तसारं वक्ष्ये यथामति ॥२॥ वेदान्तो नामोपनिषत्प्रमाणं । तदुपकारीणि च शारीरकसूत्रादीनि । अस्य वेदान्तप्रकरणत्वात् तदोयैरेवानुबन्धस्तद्वत्त्वासिद्धेर्न ते पृथगालोचनीयाः । तत्रानुबन्धो नामाधिकारिविषयसम्बन्धप्रयोजनानि । अधिकारी तु विधिघधीतवेदवेदाङ्गत्वेनापाततोऽधिगताखिलवेदार्थोऽस्मिन् जन्मनि जन्मान्तरे वा काम्यनिषिद्धवर्जनपुरःसरं नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेन निर्गतनिखिल-कल्मषतया निर्मलस्वान्तः साधनचतुष्टयसम्पन्नः प्रमाता। इत्यादि। It ends : अज्ञानतत्कार्यसंस्काराणामपि विनाशात् परमकैवल्यमानन्दैकरसमखिलभेदप्रतिभासरहितमखण्ड-ब्रह्माण्डवदवतिष्ठते । “न तस्य प्राणा उत्क्रामन्ति । अत्रैव समवलीयन्ते ; विमुक्तश्च विमुच्यते” इत्यादिश्रुतेः । Colophon: इति वेदान्तसारप्रकरणं सम्पूर्ण । शुभमस्तु । श्रीशिवाय नमः । लिखितं मिश्रजगन्नाथसरयूपारीण महावनमध्ये पठनार्थ नाराणप्रेमानन्द। 8561 Vedantasāra. 9156. Cubstance, country-made paper. 12 x 5 inches. Folia, 1l. Lines, 16 on a page. Extent in slokas, 420. Character, Nagara. Date, Samvat 1814. Appearance, tolerable. Generally correct. Frequently printed.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy