SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ ( 621 ) The text runs: विकल्पविकल्प इत्यत्र विकल्पेन सह वर्त्तत इत्यत्र तृतीयान्तविकल्पपदेन प्रथमान्तविकल्पपदेन च एक एव विकल्पोऽभिधीयते द्वौवा । एक एव चेत् स्वयमेक एव विकल्पाश्रयविशेषणतयाश्रयः तदाश्रितो विकल्पश्वेत्तदात्माश्रयता द्वौ चेत्तदा तृतीयान्तशब्द निर्दिष्टस्यापि विकल्परूपत्वात् तदाश्रयस्यापि सविकल्पत्वात् तद्विशेषणीभूतो विकल्पः किं प्रथमान्तशब्दनिर्दिष्ट एव उत ताभ्यामन्यः । आद्य अन्योन्याश्रयता । द्वितीयेssपि धर्मविशेषणीभूतो विकल्पः किं प्रथमान्तशब्द निर्दिष्ट एव विकल्प उत तेभ्योऽन्यः । आद्ये, चक्रकापत्तिः, द्वितीये तस्यापि अन्यस्तथान्यस्तस्यान्य इत्यनवस्थापातः । इति पञ्चदश्यां चक्रकापत्तिनिरूपणम् । 8492 615 जीवन्मुक्तिविवेकः Jivanmultiviveka. By Vidyaranya Svāmi, alias Madhavācārya. Printed, ed. Poona, translated into English. For the manuscript, see L. 1486. Post-colophon Statement : जो मासे कृष्णपक्षे तिथो द्वितीयां बुधवासरेका लिखितां भगवान् दीन प्रसादेन त्रिपाठी - संवत् १६१३ । 8493 1233. Jivanmultiviveka, [called जीवन्मुक्तिप्रकरण Jivanmuktiprakarana.] By Sāyana (Mādhavācārya). Substance, country-made paper. 11 × 43 inches. Folia, 81. Lines, 9 on a page. Character, Nāgara. Appearance, tolerable. Prose. Generally correct. Incomplete at the end. See IO. Catal. No. 2369.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy