________________
( 621 )
The text runs:
विकल्पविकल्प इत्यत्र विकल्पेन सह वर्त्तत इत्यत्र तृतीयान्तविकल्पपदेन प्रथमान्तविकल्पपदेन च एक एव विकल्पोऽभिधीयते द्वौवा । एक एव चेत् स्वयमेक एव विकल्पाश्रयविशेषणतयाश्रयः तदाश्रितो विकल्पश्वेत्तदात्माश्रयता द्वौ चेत्तदा तृतीयान्तशब्द निर्दिष्टस्यापि विकल्परूपत्वात् तदाश्रयस्यापि सविकल्पत्वात् तद्विशेषणीभूतो विकल्पः किं प्रथमान्तशब्दनिर्दिष्ट एव उत ताभ्यामन्यः । आद्य अन्योन्याश्रयता । द्वितीयेssपि धर्मविशेषणीभूतो विकल्पः किं प्रथमान्तशब्द निर्दिष्ट एव विकल्प उत तेभ्योऽन्यः । आद्ये, चक्रकापत्तिः, द्वितीये तस्यापि अन्यस्तथान्यस्तस्यान्य इत्यनवस्थापातः । इति पञ्चदश्यां चक्रकापत्तिनिरूपणम् ।
8492
615 जीवन्मुक्तिविवेकः Jivanmultiviveka.
By Vidyaranya Svāmi, alias Madhavācārya. Printed, ed. Poona, translated into English. For the manuscript, see L. 1486.
Post-colophon Statement :
जो मासे कृष्णपक्षे तिथो द्वितीयां बुधवासरेका लिखितां भगवान् दीन प्रसादेन त्रिपाठी - संवत् १६१३ ।
8493
1233. Jivanmultiviveka, [called जीवन्मुक्तिप्रकरण
Jivanmuktiprakarana.]
By Sāyana (Mādhavācārya).
Substance, country-made paper. 11 × 43 inches. Folia, 81. Lines, 9 on a page. Character, Nāgara. Appearance, tolerable. Prose. Generally correct. Incomplete at the end.
See IO. Catal. No. 2369.