________________
( 616 )
8481 11123. पञ्चदशो Pancadash.
By Bhāratītīrtha.
With Ramakrsna's commentary. Substance, country-made paper. 12x 6 inches. Folia, 158. In Tripatha form. Character, Nagara. Date, Samvat 1877. Appearance, fresh. Complete.
Vivekapañcaka ends in 34A, Dīpapancaka ends in 110A and Anandapancalka ends in 158A.
The last colophon:
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीभारतीतीर्थमुनिवर्य्यकिङ्करण श्रीरामकृष्णाख्यविदुषा विरचितसूपदेशग्रन्थविवरणे (?) विषयानन्दः पञ्चमाध्यायः ।
Post Colophon:
तत्तुषिवेकसुतभूतविवेकः पञ्चकोषकविवेचनमो । अद्वयस्य महाववनस्य संविवेचनमिदं सुतसंख्यं ॥ चित्रदीप उत तृप्तिदीपकं कूटसंस्थपददीपकं ततः । ध्यानदीपकमु[त] नाटकाभिधं दीपपञ्चकमिदं प्रकाशितम् ॥ योगात्मीयाद्वैतविद्या विषयाद्या उदाहृताः ।
पञ्चानन्दाः पञ्चदश्यां इत्यध्याया इतीरिताः ॥ संवत् १८७७ लिखितम् ।
8482 1094. पञ्चकोषविवेकः Paicakosaviveka.
By Ramakrsna. Substance, country-made paper. 12x5 inches. Folia, 11. Lines, 9 on a page. Extent in slokas, 240. Character, Nagara. Appearance, tolerable. Prose. Generally correct. Complete.
This codex contains the 3rd section of Pancadaśī, named Pañcakoşaviveka, with the commentary of Ramakrsna.