________________
Colophon :'
इति श्री द्विवेदिकुलकलसाम्बुधिपूर्ण सुधाकरस्य गोविन्दसूरि सार्थ - भौमस्य (?) नारायणसूरिविरचितायां कृष्णब्रह्मानन्दतरङ्गिण्यां प्रथमस्तरङ्गः ।
( 612 )
309.
8475
Vaiyasikadhikaraṇamālā. With a commentary.
Substance, country-made paper. 9x4 inches. Folia, 106. Lines, 10, 12 on a page. Extent in slokas, 2.500 (by calculation ), and by a statement at the end of the MS., 2,250. Character, Nāgara. Date, Samvat 1820. Appearance, old. Prose and verse. Generally correct. Complete.
शुभम् ।
The text and a part of the commentary have been published along with the Sankarabhāṣya in Bombay.
In two different handwritings, the first handwriting in leaf 91.
Post-colophon Statement :
संवत् १८२० माघासिताष्टम्यां अधूरीदमधिकरणमालापुस्तकम् ।
खयुग्मवसुचन्द्रेऽब्दे माघकृष्णाष्टमीतिथौ । अपूरीयं न्यायमालाख्या जगन्नाथशर्मणा ॥ प्रेक्षावत्तत्त्वबोधाय लिखितं पुस्तकं मया । मुमुक्षुः श्रद्दधानश्चाधीयीतानर्थनुत्तये ॥ २ ॥
श्रीकृष्णार्पणमस्तु | ग्रन्थसङ्ख्या २२५०
एकादशसप्तचतुर्द्दशाष्टौ च समन्वये । त्रयोदशाष्ट्र द्वितीये नवसप्तदशैव च ॥
षट्त्रिंशत् सप्तदश च स्युयस्तृतीयके । चतुर्द्दशैकादश च षट् सप्त च तुरीयके ॥ अधिकरणानीति शेषः ।