________________
( 593 )
8440 Sambandhavārttikațīkā.
11135.
Substance, country-made paper. 11 x 5 inches. Folia, 32. page. Character, modern Nagara. Appearance, fresh.
Lines, 8 on a
Adhyāya, VII only.
Beginning :
ॐ नमः श्रीगणेशाय नमः। हरिः। पूर्वस्मिन्नध्याये ब्रह्मात्मज्ञानं सविषयं सफलं साङ्गोपाङ्गवादन्यायेनोक्तं। इदानीं तमनूय सङ्गतिं घदन् काण्डान्तरमाह-समाप्तमिति । Colophon:
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यश्रीभगवदानन्दज्ञानकृतश्रीमद्भगवत्सुरेश्वरवार्त्तिकटीकायां श्रीमच्छास्त्रप्रकाशिकायां सप्तमोऽध्यायः समाप्तः।
8441
Sambandhavārttika
Substance, country-made paper. 12x5 inches. Folia,500. Lines, 10 on a page. Extent in Slokas, 12,500. Character, Nagara. Appearance, old. Generally correct. Incomplete.
Beginning:
स्वाक्षानोद्भूतभूतप्रमुखबहुमुखद्वैत+ + + + मातृत्वादिप्रपञ्चप्रचयपरिचयप्राप्तसंसारयन्त्र- etc.
5th verse:
मातनंतोऽस्मि भवतीमथ चार्थये त्वां चेतः सरस्वति सुरेश्वरवात्तिके मे। वाचा सहैव सदनुग्रहसत्प्रसन्नमेकाग्रमस्तु परिहाय पराञ्चमर्थम् ॥
42