________________
The commentary begins :
तृतीयेऽध्याये सूत्रितविद्याविद्ययोर विद्या प्रपञ्चिता, विद्यां प्रपञ्चयितु चतुर्थमध्यायं रभमाणो वृत्तं कीर्त्तयति ।
( 591 )
Colophon :
इति श्रीपरमहंस परिव्राजकाचार्य्यशुद्धानन्दपूज्यपादशिष्यभगवदमलानन्दज्ञानकृतायां सुरेश्वरवार्त्तिकटीकायां शास्त्रप्रकाशिकायां चतुर्थोऽध्यायः ।
10981.
Sambandhavarttikaṭīkā.
Substance. country-made paper. 11 × 42 inches. on a page. Character, modern Nāgara. Appearance, fresh.
To the end of the 3rd adhyāya.
8436
Colophon :
इति श्रीमत्परमहंसपरिव्राजकाचार्य्यश्रीशुद्धानन्दपूज्यपादशिष्येण भगवदानन्दज्ञानेन कृतायां सुरेश्वरवार्त्तिकटीकायां शास्त्रप्रकाशिकायां तृतीयोऽध्यायः ।
End:
वार्त्तिकामृतसर्व्वस्वमास्वादयितुमिच्छवः । आनन्दगिरिसम्भूतां समुपाध्वं सरस्वतीम् ॥
Sec IO. Catal. No. 221.
11013.
lolia, 828. Lines, 8
8437
Sambandhavārt tikaṭīkā.
Substance, country-made paper. 11 × 42 inches. Folia 882. on a page. Character, modern Nāgara. Appearance, fresh.
The 6th adhyāya only.
Lines, 8