________________
(
577 )
A gloss on Sureśvarācārya's Brahmasūtrabhāsyavārttika, the vārttika exists only in its gloss, as wrongly stated by Aufrecht.
A complete manuscript of the work is not known. The manuscript under notice contains the 2nd, 3rd and 4th sūtras. There are also minor divisions called varņakas, the colophons of which are not all given.
Colophons :
96A, इति श्रीमत्परमहंसपरिव्राजकाचार्य्य[]खण्डानुभूतिपूज्यपादशिष्येणाखण्डानन्दमुनिना विरचिते विवरणतत्त्वदीपने तृतीयवर्णकं समाप्तम् ।
206A, विवरणतत्त्वदीपने द्वितीयसूत्रं समाप्तम् । 223B, विवरणतत्त्वदीपने षष्ठवर्णकं समाप्तम् । 224B, विवरणतत्त्वदीपने तृतीयसूत्रं समाप्तम् । 255A, विवरणतत्त्वदीपने अष्टमंघर्णकं समाप्तम् ।
327B, विवरणतस्वदीपने चतुर्थसूत्रं समाप्तम् । It begins thus :
फलसिद्धावर्थात् तत्कामाधिकारी सिध्यति, किमुत्तरग्रन्थेनेति चेत् मुमुक्षुत्वमात्रस्याधिकारनिमित्तत्वासंभवाद्विशेषणान्तरमेष्टव्यं, तथा व साधनचतुष्टयविशिष्टाधिकारिनिरूपणार्थ वर्णकान्तरप्रारम्भो युक्तः ।
8420. 8061. पञ्चाक्षरीभाष्यतात्पर्य्यसंग्रह Pañcākşarībhāșyatātparyasamgraha.
By Padmapādācārya.
Substance, Nepalese paper. (White on one side and yellow on the other). Lines, 6 on a page. Character, modern Nāgara in a Nepalese hand, Appearance, fresh. Complete.
Colophons :
इति श्रीपमपाद(पादपद्म)भगवत्पूज्य]पादाचार्यकृतमन्त्रराजदिव्यमहा. मन्त्रश्रीपञ्चाक्षरीभाष्यतात्पर्य्यसंग्रहः संपूर्णः ।
40