SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ ( 574 ) Substance, country-made paper. 112 × 6 inches. Folia, 361. Lines, 19 on a page. Extent in slokas 21,600. Character, Nāgara. Date, Samvat 1845. Appearance, fresh. Complete. Complete in 361 leaves. Vivarana begins: पालने विमलसत्त्ववृत्तये जन्मकर्म्मणि रजोजुषे लये । तामसाय जगतः पराकृतद्वैतजालवपुषे नमो नमः ॥ १ ॥ यस्याः प्रसादमवलम्बय जगद्गुरूणामप्यस्खल बहुगुणाः प्रचरन्ति वाचः । सा वेदशास्त्रपरिनिर्मितवन्द्यदेहा भूयात् समग्रवरदेव सरस्वती नः ॥ २ ॥ विघ्नाभितापमपहृत्य मदीयकृत्यबीजं प्रवृद्धमदनुग्रहवर्षपातैः । संप्रार्थितः सिततरोऽपि गणेशमे (घः ?) सिञ्चन्नभीष्टफलमङ्करयत्वमोघं ॥ ३ ॥ After two other slokas on Mangalacarana occurs the following : वन्दे तमात्मसंबुद्धस्फुरद्ब्रह्मावबोधतः । अर्थतोऽपि न नाम्नैव योऽनन्यानुभवो गुरुः ॥ ६ ॥ प्रकाशात्मा यतिः सम्यक् प्राप्तविद्याशुशुत्सया । यथाश्रुतं यथाशक्ति व्याख्यासेय पञ्चपादिकां ॥ ७ ॥ The Tattvadipana begins: यदबोधात् समुद्भूतं यद्बोधात् प्रविलीयते । नामरूपात्मकं विश्वं तस्मै पूर्णात्मने नमः ॥ १ ॥ After five other slokas on mangalācaraṇa we have : नानाविध निबन्धाह्नप्रसूनर समादरात् । Preranधु संगृ क्रियते तत्त्वदीपनं ॥ The last colophon of the text runs thus: परमहंसपरिव्राजकानन्यानुभव पूज्यपादशिष्यप्रकाशात्मभगवतः इति कृतौ पञ्चपादिका विवरणे समन्वयसूत्रं समाप्तम् इति ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy