SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ ( 557 ) It begins thus : स्रक्चन्दनादयस्ते रसा इव विषयरसाः तेषु तृष्णां शमय उपरसय । [Compare with the text 'अविनयमपनय' etc.] अप्राप्ते वस्तुनि इच्छोदयस्तृष्णा, यद्वा विषयरसो विषयप्रीतिस्तत्र तृष्णा । अविनयमपनय । हेत्वन्तरमाह-भूतेति । भूतेषु जीवेषु दयां स्वार्थमनये + (?) परदुःखप्रहरणेच्छां विस्तारय विस्तीर्ण कुरु। दयालुहि सर्वत्र विनतो भवतीत्यादि । End: नारायणस्येति श्लोकस्य फलस्तुतिपरत्वे बहिर्भूतत्वादिति षट्पदीत्वमेव । आर्या श्लोक एव । आOलक्षणं च यस्याः पादे प्रथमे द्वादशमात्रा तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश सायेति ॥ Colophon : इति श्रीसर्व विद्यापारदनामकाशीवासिना श्रीरामभद्रमिश्रेण विरचितषट्पदीविधरणं सम्पूर्णम् ॥ Post-colophon: श्रीसंवत् १८७८ । माघशुक्ल ८ बुधे मिश्र कृपाराम ज्योतिविद पण्डितेन लिखितं सटिप्पनं ॥ ..सिद्धान्तविन्दु 8385. 692. सिद्धान्तबिन्दु Siddhāntabindu. ___By Sankarācārya. For the MS., see L. 1535. 8386. 2660. Siddhāntabindu. Substanc, country-made paper. 71x3] inches. Folia, 3. Lines, 6 on a page. Character, Nagara, of the 19th century. Appearance, fresh. Complete. The work is in ten ślokas, often printed.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy