SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ ( 546 ) I. Beginning : श्रीगणेशाय नमः। कस्त्वं शिशो कस्य कुतोसि गन्ता किन्नाम ते त्वं कुत आगतोऽसि । एतद्वद त्वं मम सुप्रसिद्ध मत्प्रीतये प्रीतिविवर्द्धनोऽसि ॥१॥ नाहं मनुष्यो न च देवयक्षो न ब्राह्मणक्षत्रियवैश्यशूद्राः। न ब्रह्मचारी न गृही वनस्थो भिक्षुर्न चाहं निजबोधरूपः ॥२॥ निमित्तं मनश्चक्षुरादिप्रवृत्ती निरस्ताखिलोपाधिराकाशकल्पः । रचिौंकचेष्टानिमित्तं यथापः . स नित्योपलब्धिस्वरूपोऽहमात्मा ॥३॥ यम++वन्नित्यबोधस्वरूपं मनश्चक्षुरादीन्यबोधात्मकानि । प्रवर्त्तन्त आश्रित्य निष्काममेकं स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ It consists of 14 Slokas. Well known and often printed. (See the text of the previous number.) 3A. इति श्रीहस्तामलकस्तोत्रं समाप्तं । शुभमस्तु । 4A. इतिश्रीशङ्कराचार्यविरचितं विज्ञाननौकास्तोत्रम् । Beginning : तपोयज्ञदानादिभिः शुद्धबुद्धि विरक्तो नृपादौ पदे तुच्छबुद्धया ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy