________________
( 546 )
I. Beginning :
श्रीगणेशाय नमः। कस्त्वं शिशो कस्य कुतोसि गन्ता
किन्नाम ते त्वं कुत आगतोऽसि । एतद्वद त्वं मम सुप्रसिद्ध
मत्प्रीतये प्रीतिविवर्द्धनोऽसि ॥१॥ नाहं मनुष्यो न च देवयक्षो
न ब्राह्मणक्षत्रियवैश्यशूद्राः। न ब्रह्मचारी न गृही वनस्थो
भिक्षुर्न चाहं निजबोधरूपः ॥२॥ निमित्तं मनश्चक्षुरादिप्रवृत्ती
निरस्ताखिलोपाधिराकाशकल्पः । रचिौंकचेष्टानिमित्तं यथापः .
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥३॥ यम++वन्नित्यबोधस्वरूपं
मनश्चक्षुरादीन्यबोधात्मकानि । प्रवर्त्तन्त आश्रित्य निष्काममेकं
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ It consists of 14 Slokas. Well known and often printed. (See the text of the previous number.)
3A. इति श्रीहस्तामलकस्तोत्रं समाप्तं । शुभमस्तु ।
4A. इतिश्रीशङ्कराचार्यविरचितं विज्ञाननौकास्तोत्रम् । Beginning : तपोयज्ञदानादिभिः शुद्धबुद्धि
विरक्तो नृपादौ पदे तुच्छबुद्धया ।