SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ 2335. सन्ध्यापञ्चीकरण Sandhyāpañcīkarana. Substance, country-made yellow paper. 92 x 4 inches. Folia, 4. Lines, 7 on a page. Extent in slokas, 56. Character, Nagara. Date, saka 1751. Appearance, fresh. Complete. Colophon : ( 523 ) 8327. इति सन्ध्यापच्ची करणं समाप्तम् । Post-colophon : शके १७५१ शार्व्वरौ शकाब्दे माघकृष्ण १२ शनौ दिवा लिखितं । हस्ताक्षरमिदं गणेशभट्टनुभास्कर भट्टवालवेकरस्य श्रीमत्खामिचरणारविन्दिनिरूपितं खार्थं मोक्षार्थञ्च गलवक्षेत्रे सम्पादितं भग्नपृष्ठ etc. जले वह्निः स्थले वह्निः वहिः पर्वतमस्तके | यो वहिः समुत्पन्नो शुद्धो भवकमण्डलुः ॥ व्यनन्ताय गुर्वनन्ताय नमो नमः । श्रीमत्सीतारामार्पणमस्तु । It begins: ॐ पञ्चीकरणमिदं लिख्यते । ॐ सच्छब्दवाच्यमविद्याशवलं ब्रह्म ब्रह्मणोऽव्यक्तं अव्यक्तान्महत् महतोऽहङ्कारः काहङ्कारात् पञ्चतन्मात्राणि, पञ्चतन्मात्रेभ्यः पञ्चभूतानि पञ्चभूतेभ्योऽखिलं जगत् । पञ्चमहाभूतानामेकैकं द्विधा विभज्य पुनरेकैकं चतुर्धा विभन्य स्वार्द्धभागं विहाय इतरेषु पञ्चौकरणं भवति । मायारूपदर्शनं तस्यैव निराकरणं अध्यारोपापवादाभ्यां निष्प्रपञ्चः प्रपञ्चाते । The work is divided into two chapters. The 2nd chapter begins in leaf 3a : अथ महावाक्य प्रबोधप्रकारं व्याख्यास्यामः । The work is unknown to Aufrecht, but a Vārtika is known in Bühler's Gujrat Report, Vol. IV, 102.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy