________________
(513)
यत्प्रसादादहं शब्दप्रत्यालंव+नं हि यः । अहं स जगदालाम्बकार्यकारणवर्जितः॥ यस्य श्रीगुगराजस्य पादाने तु समर्पिता । दीपिका मालिका सेयं तत्कृता गुणगुम्फिता ॥ योऽहं खाज्ञान[ मानाज्जगदिदमभवं स्वादिदेहान्तमादौ
खखनादिव देव सो[खोऽहमधुना खज्ञानतः केवलम् । ब्रह्मैवास्माद्वितीयं परमसुखमयं निर्विकारं विवाधं
जाग्रत्यादिवदेव गुरुमसत् खप्रसादोरियतात् ॥ (?) ॥ १ ॥ Colophon:
इति श्रीमच्छङ्कराचार्यविरचिता अपरोक्षानुभूतिः समाप्ता । There is no colophon to the commentary.
8305.
8901. Aparokşānubhūti. With a commentary called. अपरोक्षानुभूतिदीपिका
Substance, country-made paper. 121x6 inches. Folia, 19. In Tripatha form. Character, Nagara. Date, Samvat 1908. Copied from an original, dated Samvat 1893. Appearance, fresh. Complete.
A treatise on the Vedānta doctrine. The commentary is anonymous. See L., Vol. III, No. 1284, p. 305. Colophon:
इत्यपरोक्षानुभूतिदीपिका समाप्ता ॥ Post-colophon:
संमत ॥ १८६३ ॥ १६०८॥ ॥१६०८॥
8306.
11234. Two works, by Sankarācārya.
__I. वजसूचि Vajrasaci. Substance, country-made paper. 93x5 inches. Folia, 3. Lines, 31 on a page. Character, modern Nāgara. Appearance, fresh.
33