SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ ( 511 ) Often noticed and often printed. Colophon : इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्कराचार्यविरचितं अपरोक्षानुभूतिः समाप्ता । संवत् १८०३ मार्गशिर-कृपात्रयोदश्यां १३ गुरुवासरे ह(ख)ड(द)हाख्यग्रामे भवानीप्रसादमित्रलिखितमिदं समाप्तिमगमत् । 8303. 855. अपरोक्षानुभव Aparoksānubhasa. By Sankarācārya. With the commentary Pradīpikā by Cūhada Varmā. Substance, country-made paper. 11 x 5 inches. Folia, 35. Lines, 16, 17 on a page. Extent in slokas, 1,200. Character, Nāgara. Date, Samvat 1769. Appearance, very old. Prose and verse. Generally correct. Complete. The text is often noticed and printed. The commentary begins thus : नमः सहसशौर्षाय पुरुषार्थप्रदायिने । विघ्नबालविनाशाय सच्चिदानन्दरूपिणे ॥१॥ ब्रह्मादिकृतसामर्थ्यां गुणात्मकमयौं शुभाम् । भवाप्ययकरौं वन्दे प्रतिमां पारमेश्वरीम् ॥ ब्रह्मविद्योपदेशेन खखरूपप्रदायिने । खरूपानन्दगुरवे ज्ञानरूपाय वै नमः ॥ प्राचीनं मतमाश्रित्य तेषामेव प्रसादतः । यथामत्यनुसारेण प्रयत्नं क्रियते इह। बालबोधकरौं वक्ष्ये गूढतत्त्वप्रकाशनीम् । अपरोक्षानुभूतीयां परमार्थप्रदीपिकाम् । इह खलु श्रीमदाचार्यवर्यशङ्करभगवता • पुरुषार्थकामेन मुमुक्षोरेव प्रवृत्तिं सफलौकत्तं अनाद्यनिर्वचनीयाविद्यानिरसनपुरःसरजीवब्रह्मैक्यानुभवं अपरोक्षौकुर्वन् आदौ मङ्गलस्याचरणं वृद्धसम्मतम् etc. etc. etc. .
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy