________________
Calcutta, Bombay, and Benares ; translated (English) with Śrīdhara’s Nyāyakandali by MM. Dr. Gangānātha Jhā, LZ., Benares, and (Bengali) by MM. Pandit Kālīpada Tarkācārya, SS., Calcutta.
7413.
8880. Padārthadharmasamgraha.
Substance, country-made paper. 101x3 inches. Folia, 9. Lines,5 on a page. Character, Nagara of the 18th century. Appearance, old, effaced, and repaired. Incomplete.
A second copy of Praśasta pāda's Bhāşya on Kaņāda's Vaiseșikasūtra to the end of the category of gz (substance).
Beginning :
As in MS. No.5090.
End :
मनस्त्वयोगान्मनः। सत्यप्यात्मेन्द्रियार्थसान्निध्ये ज्ञानमुखादौनामभूत्वोत्यत्तिदर्शनात् करणान्तरमनुमौयते। श्रोत्राद्यव्यापारे स्मृत्युत्पत्तिदर्शनात् बाह्येन्द्रियैरट हौतसुखादिग्राह्यान्तरभावाच्चान्तःकरणम् । तस्य गुणाः संख्यापरिमाग एथक्त्वसंयोगविभागपरत्वापरत्वसंस्काराः। प्रयत्नज्ञानायौगपद्यवचनात् प्रतिशरीरमेकत्वं सिद्धम् । पृथक्त्वमप्यत एव। तदभाववचनादणुपरिमाणम् । अपसर्पणोपसर्पणवचनात् संयोगविभागौ। मूर्त्तत्वात् परत्वापरत्वे संस्कारश्च । अस्पर्शवत्त्वाद् द्रव्यानारम्भकत्वम् । क्रियावत्त्वान्मूर्त्तत्वम् । साधारणविग्रहवत्त्वप्रसङ्गादज्ञत्वम् । करणभावात् परार्थम् ।
गुणवत्त्वाद् द्रव्यम् । प्रयत्नादृष्परिग्रहवशादाशुसवारि चेति । Colophon :
इति द्रव्यपदार्थः समाप्तः।