SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ ( 506 ) गौडपादौयभाष्यं हि प्रसन्नमिव लक्ष्यते । तदर्थतोऽतिगभीरं व्याकरिष्ये खशक्तितः ॥ श्रीगौडपादाचार्यस्य नारायणप्रसादतः प्रतिपन्नान् माण्डक्योपनिघदथोविष्करण परानपि पलोकानाचार्यप्रणीतान् व्याचिख्यासुभगवान् भाष्यकारः चिकौर्षितस्य भाष्यस्याविनपरिसमाप्तवादि. सिद्धये परदेवतातत्त्वानुस्मरणापूर्वकं तन्नमस्काररूपमङ्गलाचरणं... ... . . सूचयति-प्रज्ञानेत्यादिना । The commentary ends : विष कृषां खमायाविरचितविविधद्वैतवर्ग निसर्गाद उहातानर्थसाधं निरवधिमधुरं सच्चिदेकखभावम् । याज्ञायात्मानमेकं विधिमुखविमुखं नेति नेतौति गीतं वन्दे वाचां धियां चापरमपि जगतामास्पदं कल्पितानाम् । गौडपादीयभाष्यस्य व्याख्या व्याख्याटसम्मता । संमिता निर्मिता सेयमर्पिता पुरुषोत्तमे ॥ The last colophon of the Bhāşya : इति श्रीगोविन्दभगवत्यज्यपादशिष्यस्य श्रीशङ्करभगवतः कृतौ आगमशास्त्रविवरंणे अलातशान्त्याख्यं चतुर्थं प्रकरणम् । The last colophon of the commentary: इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुडानन्दपूज्यपाद. शिष्यश्रीभगवदानन्दज्ञानकृतायां गौडपादौयभाष्यटोकायां अलातशान्त्याख्यं चतुर्थं प्रकरणं समाप्तम् । 8288. 9184. अज्ञानबोधिनी Ajmānabodhini. By Saikarācārya. Substance, country-made paper. 13x71 inches. Folia, 14. Lines, 16 on a page. Extent in slokas, 450. Character, Nāgara. Appearance, tolerable. Prose. Generally correct. Complete. 8289. 9176. Ajñānabodhini. Substance, country-made paper. 14x61 inches. Folia, 8. Lines, 17 on a page. Extent in slokas, 400. Date, Samvat 1121. Character, Nāgara. Appearance, tolerable. Prose. Generally correct. complete.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy