________________
( 499 )
8274. 674. अष्टावक्रसंहिता (दीपिकासहिता)
Astāvakrasamhitā (with Dipikā). The text is attributed to Astāvakra, a Rşi, and the
commentary is by Visvešvara. Substance, Tadipatra. 16x 21 inches. Folia, 55. Lines, 14 on a page. Extent in slokas: (text) 303, (comm.) 1,100. Character, Bengali. Date, Saka 1622. Appearance, tolerable. Prose and verse. Generally correct. Beginning of the text :
औरामः। मुक्तिमिच्छसि चेत् तात विषयान् विषवत् त्यज ।
क्षमा वदयातोषसत्यं पीयूषवज ॥ Beginning of the commentary :
श्रीगुरुचरणेभ्यः नमः। श्रीकृष्णः । सच्चिदानन्दमहैतं सर्वाधिष्ठानमुत्तमम् । नत्वाटावक्रसूक्तस्य दीपिका तन्यते परा ॥
इह खलु ज्ञानविज्ञानसम्पन्नः परमकारुणिकोष्टावक्रमुनिः मुमुक्षुमुपसम्पन्नं कश्चिच्छिष्यं शमदमाद्यधिकारखीकारोपदेशपूर्वक
मात्मतत्त्वमुपदिशति-मुक्तिमिति । End of the text :
विंशत्येकमितैः सप्तैः प्रलोकैरत्नाग्निमध्यमैः(?) । अवधतानुभूतेश्च लोकाः संख्याकमा अमौ ॥ ३०३ ॥
इत्यहावक्र संख्याक्रमः । Colophon:
इत्यष्टावक्रौयं ज्ञानशास्त्रं समाप्तम् । Post-colophon :
गुरुशिष्यखरू पेगा जीवात्मपरमात्मनोः। यो दूरयतु पार्थक्यमष्टावक्र नमोऽस्तु ते ॥
इएदेवतात्मने श्रीगुरवे नमः । End of the commentary: .
लोकसंख्यामुपसंहरति-अवधतेति। अवधतानुभूतिरूपो ग्रन्थः तस्य संख्याक्रमो विद्यते येषु ते संख्याक्रमाः ईदृशाः पूलोका अमौ कथिता इत्यर्थः ॥ ३०३.॥
इत्यष्टावक्रौये संख्याक्रमः ।