SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ ( 499 ) 8274. 674. अष्टावक्रसंहिता (दीपिकासहिता) Astāvakrasamhitā (with Dipikā). The text is attributed to Astāvakra, a Rşi, and the commentary is by Visvešvara. Substance, Tadipatra. 16x 21 inches. Folia, 55. Lines, 14 on a page. Extent in slokas: (text) 303, (comm.) 1,100. Character, Bengali. Date, Saka 1622. Appearance, tolerable. Prose and verse. Generally correct. Beginning of the text : औरामः। मुक्तिमिच्छसि चेत् तात विषयान् विषवत् त्यज । क्षमा वदयातोषसत्यं पीयूषवज ॥ Beginning of the commentary : श्रीगुरुचरणेभ्यः नमः। श्रीकृष्णः । सच्चिदानन्दमहैतं सर्वाधिष्ठानमुत्तमम् । नत्वाटावक्रसूक्तस्य दीपिका तन्यते परा ॥ इह खलु ज्ञानविज्ञानसम्पन्नः परमकारुणिकोष्टावक्रमुनिः मुमुक्षुमुपसम्पन्नं कश्चिच्छिष्यं शमदमाद्यधिकारखीकारोपदेशपूर्वक मात्मतत्त्वमुपदिशति-मुक्तिमिति । End of the text : विंशत्येकमितैः सप्तैः प्रलोकैरत्नाग्निमध्यमैः(?) । अवधतानुभूतेश्च लोकाः संख्याकमा अमौ ॥ ३०३ ॥ इत्यहावक्र संख्याक्रमः । Colophon: इत्यष्टावक्रौयं ज्ञानशास्त्रं समाप्तम् । Post-colophon : गुरुशिष्यखरू पेगा जीवात्मपरमात्मनोः। यो दूरयतु पार्थक्यमष्टावक्र नमोऽस्तु ते ॥ इएदेवतात्मने श्रीगुरवे नमः । End of the commentary: . लोकसंख्यामुपसंहरति-अवधतेति। अवधतानुभूतिरूपो ग्रन्थः तस्य संख्याक्रमो विद्यते येषु ते संख्याक्रमाः ईदृशाः पूलोका अमौ कथिता इत्यर्थः ॥ ३०३.॥ इत्यष्टावक्रौये संख्याक्रमः ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy