SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ ( 474 ) (ii) GAUpIYA VAIBHAVA (CAITANYA'S ACINTYABHEDABHEDA ) SCHOOL. 8244. 10982. ब्रह्मस्त्रसमञ्जसादृत्ति Brahmasutrasamañjasāvrtti. By Arūpanārāyaṇa Tarkasiromani. Substance; country-made paper. 92 x 5 inches. Folia, 52. Lines, 13 on a page. Character, Nagara. Date, Samvat 1852. Appearance, fresh. Complete. The commentator belongs to the Vaisnava school of Śrī Caitanya to whom the Vrtti is dedicated. Beginning : The Vrtti ends: सूत्रार्थकृद्भाष्यकृद्गु (रु) रून् स्मृत्वा समञ्जसाम् । वृत्तिं श्रीमान् वक्त्यरूपनारायण शिरोमणिः ॥ समन्वयाविरोधसाधन फलान्य + यार्थाः । व्यथातो ब्रह्मजिज्ञासा ॥ कृष्ण प्रेमसुधाब्धिमग्नमनसो रूपखरूपादयो जाता यत्कृपयैव सम्प्रति वयं सर्वे कृतार्था यतः । एषा वृत्तिरनन्यवैष्णवमनोमोदाय साधीयसौ श्रीचैतन्य हरेर्दयामयतनोस्तस्योपहाराय ताम् ॥ कायेन मनसा वाचा यत्किञ्चित् सुकृतं कृतम् । कर्त्तव्यं क्रियमाणं वा सर्वं कृष्णार्पितं पुरा ॥ Last Cotophon : इति श्रीकृष्णद्वैपायनाभिधानमहर्षि वेदव्यासप्रोक्तजयाख्यब्रह्मसूत्रे श्रौमदरूपनारायण तर्कशिरोमणि भट्टाचार्यविरचितायां समंजसायां वृत्तौ चतुर्थाध्याये चतुर्थः पादः । समाप्तश्चायं ग्रन्थः । Post-colophon : श्रीकृष्णाय परब्रह्मणे नमः | लिखितं ब्रह्मखयंप्रकाशेन काशीक्षेत्रे दुरगाकुण्डसमीपे निर्वाणव्यखाड़े त्रयोदश्यां बृहस्पतिवासरे भाद्रमासे । संवत् १८५२ ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy