SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ( 472 ) जिज्ञासितधर्ममीमांसाशास्त्रेण तनिश्चितकर्मतत्यकारतत्फलविषयकज्ञानवता कर्मब्रह्मफलसान्तत्वसातिशयत्वनिवेदेन भगवत्प्रसादेप्सना तदर्शनेच्छालम्पटेनाचार्यैकदेवेन . . . . . . . . मुमुक्षुणा . . . . .... यः . . पुरुषोत्तमः ................ तद्विषयिका जिज्ञासा सततं संपादनीयेति जिज्ञासावाक्यार्थः ॥ 5B, इति श्रीमद्भगवनिम्बार्कविरचिते शारीरकमौमांसावाक्याथै वेदान्तपारिजातसौरभे प्रथमः यादः; 8B, प्रथमाध्यायस्य द्वितीयः पादः; 12A, प्रथमाध्यायस्य टतीयः पादः; 15A, प्रथमाध्यायस्य चतुर्थः पादः। समाप्तोऽयं प्रथमाध्यायः ॥ __17B, द्वितीयाध्यायस्य प्रथमः पादः; 20A, द्वितीयाध्यायस्य द्वितीयः पादः; 25A, ०टतीयः पादः; 27A, • चतुर्थः पादः । समाप्तोयं द्वितीयोऽध्यायः। 29A, टतीयाध्यायस्य प्रथमः पादः; 32B, द्वितीयः पादः; 39B, टतौयः पादः; 43A, ०टतीयाध्यायस्य चतुर्थः पादः | टतीयाध्यायः समाप्तः । 44A, चतुर्थाध्यायस्य प्रथमः पादः ; 46A, द्वितीयः पादः ; 47B, टतीयः पादः; 49B, • चतुर्थः पादः ॥ 8241. 8080. शारीरकमौमांसावाक्यार्थ (वेदान्तपारिजातसौरभ) Sārīrakamīmāmsāvākyārtha (Vedānta pārijātasaurabha). Substance, country-made yellow paper. 114 x 5 inches. Folia, 43. Lines, 9 on a page. Character, modern Nāgara. Appearance, fresh. Up to III. 3 only. Beginning : (Sutra) अथातो ब्रह्मजिज्ञासा । (Comm.) अथाधौतघडङ्गवेदेन कर्मफलक्षयाक्षयत्वविषयकविवेकप्रकारकवाक्यार्थजन्यसंशयाविशेन ततएव जिज्ञासितधर्ममौमांसाशास्त्रेण तनिश्चितकर्मतत्यकारतत्फलविषयकज्ञानवता कर्मब्रह्मफलसान्तत्वानन्तत्वसातिशयत्वनिरतिशयत्वविषयकव्यवसायजातनिदेन भगवत्प्रसादेमना तदर्शनेच्छालम्पटेनाचार्यैकदेवेन श्रीगुरुभक्त्यैक हार्दैन मुमुक्षुणानन्ताचिन्त्यखाभाविकखरूपगुणशक्त्यादिभिः
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy