SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ ( 465 ) Colophon : उपाध्यायोपनामकनागोजिभट्टकृता व्याससूचेन्दुशेखरव्याख्या वृत्तिः समाप्ता। It begins : __ अथ ब्रह्मसूत्रेषु विचार्यते। “यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्पयन्ति अभिविशन्ति" इत्यादिश्रुत्या ब्रह्मणो जगदुपादानत्वं बोध्यते। जीवनं सत्तास्फतिः, सैव स्थितिः, प्रयन्ति नश्यमानानि, उपादानत्वच्चास्य न वास्तवं दैतापत्तेः, किन्त्वारोपितं, तत्रापौयं श्रुतिः न लोकसिद्धारोयानुवादिका लोकानां तत्त्वाप्रतौतेः, प्रत्युत कथञ्चित् कुलालादिवत् कर्तत्वप्रत्ययमात्रन्तेषां, किन्तु कविना मुखादौ चन्द्रत्वादिवत् श्रुत्यैव तदारोप्यते। तदुक्तं “अथातो ब्रह्मजिज्ञासा", "जन्माद्यस्य यत" इत्यादिसूत्रे । (2) Rāmānuja (Visiştādvaita) School. 8233. 1828. श्रीभाष्य Sribhāsya. By Rāmānuja. Substance, country-made paper. 12x51 inches. Folia: adhyaya I complete in 142 leaves%3 adhyaya II in 53 leaves%3 adhyaya III in 47 leaves%3 adhyāya IV in 17 leaves. Different handwritings. The 1st 80 leaves, that is, to the end of the 1st pāda of the 1st adhyāya, are in bold, large letters. The four next leaves are in smaller but beautiful handwriting. The rest of the 1st chapter is in bolder handwriting and on a little larger paper. The 1st 21 leaves of the 2nd chilpter are in the second handwriting, and the rest of the MS. is in the third handwriting. Post-colophon : श्रीमते भाष्यकाराय नमः । ग्रन्थका खयं व्यासो लेखकश्च विनायकः । ++++++ मनुष्याणां तु का कथा ॥ For the work see L. 3144 and 3171 and 10. Catal. No. 2460. 30
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy