SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ ( 453 ) Beginning : ॐ यस्मादर्थचतुष्टयं त्रिजगतामव्याहतं वर्तते पित्रोराद्यकुटुम्बिनः सदयिते + + + + + ततः । युद्धे त्रैपुर एव यस्य विदितं खातन्त्रामव्याहतं श्रीमड्ढौन्टिविनायकः स दिशताद्दिव्या ++ ++ + ॥ यवाग्वञ्चनिपातलग्नगतयो वादौन्द्रशैला मुड यत्पादाम्बुजरेणवः प्रतिगता निर्वाणपाथेयताम् । यं + + + + + स्वयं गुणगणैः सामग्रमासादितं तान्नित्यं प्रणतोऽस्मि पूर्ण करणानानन्दवेदान् गुरून् । य+ + + + ननौशितुर्जनिमतामम्बा समस्तस्य या सत्ता स्फर्तिकरी चितिस्वविषयस्तत्त्वं च यगोचरे। 'आदिक्षान्तसुवर्णवर्णरुचिरप्रोत्मर्गयष्टिर्मुदा मौकामणिमन्दिरे शु[भ]पदैननत सा भारती । लौला यस्य जगद्गतिः स्थितिलया दिव्यावदानानि किं ___ बालक्रीडनकैव देहविधतिः सोमाईरम्याकृतिः। उन्मादो बत यत्र यार्त्तजनताबाणे परादर्शिन स्तविस्पष्पदाम्बुजं निरुपमखाराज्यमारानुमः ॥ ४॥ गझे तुङ्गतरङ्गिणि त्रिजगतां पापौघपतापहे । शम्भोः पिङ्गजटातटौफणिविषज्वालार्त्तिनिर्यापिनि । श्रीमद्विष्णुपदारविन्दनलिनि ब्रह्माण्डसंव्यापिके मातब्रह्मकमण्डलूवपयः(या)पूरे(रो) नमस्ते(तात्) सदा ॥ श्रीमच्छारोरकार्याविष्करणग्रन्थमारिसराचार्य इरादेवतातत्वानुस्मृति + + + + + माचरन् तविषयग्रन्थारम्भं प्रति जानौते-अम्रतेति । Colophon : इत्यानन्दवेदशिष्यविश्ववेदविरचिते संक्षेपशारीरकव्याख्याने सिद्धान्तदीपे प्रथमोऽध्यायः । Post-colophon : संवत् १७८१ वर्षे फाल्गुनमासे शुक्लपक्षे अक्षम्यां भौमवासरे लिषतं श्रौउदयपुरे राणाश्रीसंग्रामसिंहजीविजयराज्ये श्रौ । ग्रन्थलोकसंख्या २५०० ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy