________________
( 453 )
Beginning :
ॐ यस्मादर्थचतुष्टयं त्रिजगतामव्याहतं वर्तते
पित्रोराद्यकुटुम्बिनः सदयिते + + + + + ततः । युद्धे त्रैपुर एव यस्य विदितं खातन्त्रामव्याहतं
श्रीमड्ढौन्टिविनायकः स दिशताद्दिव्या ++ ++ + ॥ यवाग्वञ्चनिपातलग्नगतयो वादौन्द्रशैला मुड
यत्पादाम्बुजरेणवः प्रतिगता निर्वाणपाथेयताम् । यं + + + + + स्वयं गुणगणैः सामग्रमासादितं
तान्नित्यं प्रणतोऽस्मि पूर्ण करणानानन्दवेदान् गुरून् । य+ + + + ननौशितुर्जनिमतामम्बा समस्तस्य या
सत्ता स्फर्तिकरी चितिस्वविषयस्तत्त्वं च यगोचरे। 'आदिक्षान्तसुवर्णवर्णरुचिरप्रोत्मर्गयष्टिर्मुदा
मौकामणिमन्दिरे शु[भ]पदैननत सा भारती । लौला यस्य जगद्गतिः स्थितिलया दिव्यावदानानि किं
___ बालक्रीडनकैव देहविधतिः सोमाईरम्याकृतिः। उन्मादो बत यत्र यार्त्तजनताबाणे परादर्शिन
स्तविस्पष्पदाम्बुजं निरुपमखाराज्यमारानुमः ॥ ४॥ गझे तुङ्गतरङ्गिणि त्रिजगतां पापौघपतापहे ।
शम्भोः पिङ्गजटातटौफणिविषज्वालार्त्तिनिर्यापिनि । श्रीमद्विष्णुपदारविन्दनलिनि ब्रह्माण्डसंव्यापिके
मातब्रह्मकमण्डलूवपयः(या)पूरे(रो) नमस्ते(तात्) सदा ॥ श्रीमच्छारोरकार्याविष्करणग्रन्थमारिसराचार्य इरादेवतातत्वानुस्मृति + + + + + माचरन् तविषयग्रन्थारम्भं प्रति
जानौते-अम्रतेति । Colophon :
इत्यानन्दवेदशिष्यविश्ववेदविरचिते संक्षेपशारीरकव्याख्याने
सिद्धान्तदीपे प्रथमोऽध्यायः । Post-colophon :
संवत् १७८१ वर्षे फाल्गुनमासे शुक्लपक्षे अक्षम्यां भौमवासरे लिषतं श्रौउदयपुरे राणाश्रीसंग्रामसिंहजीविजयराज्ये श्रौ ।
ग्रन्थलोकसंख्या २५०० ।