SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ( 425 ) यादृशो पुस्तकं दृष्ट्वा तादृशौं लिखितं मया । इति शुद्धमशुद्ध वा मम दोषो न विद्यते ॥१॥ श्रीगुरवे नमः। A second copy. 8154. 4299. भाट्टार्क Bhattarka. By Nīlakantha, son of Sankara Bhatta and brother of Dāmodara and Ranganātha. Substance, country-made paper. 11 x 57 inches. Folia, 52. Lines, 9 on a page. Character, Nāgara in a modern hand. Appearance, fresh. Defective. It leaves lacunae in many places and is incomplete at the end. Beginning : सुपर्वपर्वताखवंगर्वनिर्वापणोद्धरा। महड्डाम यतो लभ्यं तडाम समुपाश्रये ॥१॥ माम्यच्चण्डजटावित्वरगलगङ्गाजलप्लाविते र भालगचन्द्रकोटिविलसद्रसिप्रदीपोचये । काले सान्थ्यकरानुरमितककुपप्रान्तस्थधाराधरे ___भूयारिविभूतिदण्डमरमञ्चण्डोपतेसाण्डवम् । विरोधिमार्गदयदर्शनार्थ इंधा बभूवात्र परः पुमान् यः। श्रीशारो भट्ट इहैकरूपो मौमांसकाइतमुरौचकार । हिजराकमूर्धन्यं वृषाध्यक्ष शिवान्वितम् । काश्यां सर्वोपदेशारं भावये शारं गुरुम् । The object of the work and the author and his brothers : महडाम इदि ध्यात्वा स्मृत्वा गुरुकृपावचः । औशधरसतो राजनाथदामोदरानुजः । श्रौसिंहस्य च तथा नीलकण्ठो यथामति । भाट्टे पदार्थान् संशोध्य ब्रूतेऽधिकरणान्यथ । Colophons : 24B, इति श्रीमीमांसकशवरभट्टसूनोभट्टनीलकण्ठस्य कृतौ भाट्टाक द्रव्यनिरूपणम् ; 45A, इति श्रीभादृशवरात्मजनीलकण्ठकृतौ भाट्टार्के कर्मनिरूपणम् ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy