SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ (407) A commentary on Mimamsanayaviveka, by Bhavanatha Miśra, which is a criticism of Bhaṭṭakumarila, as appears from the post-colophon statement of the learned scribe. The manuscript belonged to the distinguished family of Bhattas of Benares. It was transcribed by Madhava, the younger brother of Nārayana Bhatta, in Samvat 1619= 1563. Colophon : इत्यात्रेयसुदर्शनाचार्यशिष्यस्य श्रीरङ्गनाथसूनोर्वरदराजस्य कृतौ मौमांसानयविवेकदौपिकायां चतुर्थस्याध्यायस्य चतुर्थः पादः । अध्यायश्च समाप्तः ॥ Post-colophon statement : श्रीभट्टपादनयवत्त्वविचारणाया मेणाङ्कदौधितिसमेधित शुद्धबुद्धिः । श्रीमाधवो वरदराजकृतौ तुरीयं लोकनाय गुरुनीतिविदामलेखौति ॥ श्रौ ॥ श्रोम् । श्रीभट्टरामेश्वर चरणाभ्याम् ॥ भट्टोन्नीतनयाध्वनि ध्रुवमयं धौमाननूरुर्जनः तेनानेककथं कथंकथमपि प्राप्येत भूमिः परा । तन्नानाविधबुद्धिकौश[ल ?]भ्टतः स्थेमानमासेदुषः शिष्यानेव महारथानतनुत श्री भट्टरामेश्वरः ॥ - अङ्गाम्टतांशुरसशीतमरीचिवर्षे पूर्त्तिं गते तुहिनधामनि कृत्तिकासु । ऊर्जे कवौ त्रिचतुरासु घटीषु नक्तं वाराणसोपुरि समापितवांस्तुरीयम् ॥ श्रीरामचन्द्राय नमः | शुभमस्तु । मङ्गलं । ग्रन्थ ३७५० श्रीः ॥ Mimamsanayaviveka of Bhavanatha Miśra, father of Sankara Miśra, the famous author of the Upaskāra on Kanāda's Vaisesikasūtra, has been partly printed, ed. Madras University Sanskrit Series.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy