________________
(393)
The 10th adhyāya ends thus:
निशानाथचूडा विभूषणस्य पुर्यां न देहावसानेऽस्ति पुत्रेण कार्यम् । स्वयं ग्रन्थराजश्चतुर्दिक्षु विख्यातपुत्रस्य मे पुत्रकार्यं करोतु ॥
It has also a portion of the 1st pada of the 2nd adhyāya in leaves 13 to 28, six leaves belonging to the 3rd pāda, then 22 leaves which cannot be specified.
8093.
8094. Mīmāmsākusumāñjali.
Substance, country-made paper. 11x42 inches. Character, Nāgara of the early 19th century.
A third copy.
II.
III.
There are 11 batches of leaves, each separately paged. I. 47 leaves containing adhyāya II, complete. 92 leaves containing adhyāya III, complete. 15 leaves containing adhyāya IV, complete. IV. 15 leaves containing adhyāya V, complete. V. 18 leaves containing adhyāya VI, complete. VI. 13 leaves containing adhyāya VII, complete. VII. 9 leaves containing adhyāya VIII, complete. VIII. 35 leaves containing adhyāya IX, complete. 17 leaves containing adhyāya XI, complete. X.19 leaves containing adhyāya XII, complete. The concluding verses:
IX.
श्रीभट्टनारायणवंशजम्बूद्दौपोथगागाभिघभट्टमेरोः ।
स्फुटे शिवार्कोदयनामभान्यभूदुद्दादशाध्यायश्चतुर्थपादः ॥ आरंभि यत्न इ + इयन् वल्गुकारिकाभि- (१) रजापथप्रतिभट्टप्रविदूषणाया । (?)
यत्तर्कपादे बज्डना ग्रहेण श्लोकैः कृतं वार्त्तिकमार्यवर्यैः । गागाभिधेनायमपूरि शेषः तस्याज्ञया च्छत्रपतेः शिवस्य ॥ कंदोनुरोधादिह वादिवर्णधिक्यं
वृत्तादुष्टोदि पुण्यधिगत +++ (?) (?)
इति श्रीमन्नारायण भट्टसूरितनुश्री मद्रामकृष्णात्मज भट्टदिनकर-. सुतगागाभट्टकृतः शिवार्कोदयः समाप्तः ।
XI. 12 leaves containing Kalavidhana and dealing with auspicious and inauspicious times, being included in Sivārkodaya..