SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ A second copy. Two different paginations, one from leaf 1 to 56 and the other from 1-44. The MS. contains only the 1st pada of the 1st adhyāya. The same as IO., pp. 695, 696. The colophon runs thus: (385) इति श्रीमत्पराशरगोत्रसकलशास्त्रविशारद श्रीमाधवात्मजरामकृष्ण भट्टविरचितायां शास्त्रदीपिकाटीकायां युक्तिस्नेहप्रपूरयां सिद्धान्तचन्द्रिकाख्यायां प्रथमस्याध्यायस्य प्रथमः पादः । समाप्तखायं तर्कचरणः । 8080. 8836. तन्त्रसार Tantrasāra. By Bhatta Somesvara. Substance, country-made paper. 82 x 32 inches. Folia, 54. Lines, 13 on a page. Extent in slokas, 1,700. Character, Nāgara. Date, Samvat 1619. Appearance, old. Complete. A commentary on the Sastradipikā. The 4th chapter only. Complete in 51 leaves. The colophon of the 1st pāda : इति श्रीभट्टसोमेश्वरोन्नीते तन्त्रसारे चतुर्थस्याध्यायस्य प्रथमः पादः । The colophon of the 2nd pāda : • द्वितीयः पादः । 25 The colophon of the 3rd pāda : • टतीयः पादः । The last colophon: It begins: • चतुर्थः पादः, अध्यायश्च समाप्तः । सम्बत् १६१९ फाल्गुन कृष्ण प्रतिपदि नारायणभट्टेनेदं लिखितं पुस्तकं परोपकाराय । शुभमस्त् । व्यथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासा टतौये वर्णितोऽङ्गानां श्रुतिलिङ्गादिमानकः । विनियोगोऽधुना तेषां प्रयुक्तिरिह वर्ण्यते । तत्रेदं लक्षणारम्भमुपपादयितुं कृतम् । etc.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy