________________
(360)
On the reverse of the first leaf there are verses which have some historical bearing:
व्यज्ञातसम्भवमनाकलितान्ववायं भिक्षु कपालिनमवासमद्दितौयम् । पूर्वं करग्रहणमङ्गलतो भवत्याः
शम्भुं क एव बुबुधे गिरिराजकन्ये ॥ येयं पावनसीमनि क्षितिरुहो दृष्टा द्विपत्रायिताः तच्छाखामधिरुह्य किन्नरयुवा सङ्गीतमभ्यस्यति । ये च प्रेखणभुग्नजानुयुगला दृष्टा भूमावात्मजा गाहन्ते व्रतिनस्तपोवनभुवं ते सामभङ्गारिणः ॥
In Maithila character.
गोद इस गे गायां कुव्वे इवतो सुवव इति निज्जातो । वैरया सणावेटिय सायिष्यक सामिच्च कब्जे अणिम्मा ॥ १ ॥ यत्कङ्कणक्वणनमस्करमन्तशिक्षा
यत्पाणिपात्रमखिलोपनिषत्प्रसूति ।
वन्दे महः किमपि तापसभागधेयम् ॥ २ ॥
यद्दायमङ्गमनपायमनङ्गतन्त्रं
V.
II. 2. 11 x 5 inches. Folia, 47. Lines, 14 on a page. Character, Nāgara. Appearance, old.
VI.
II. 3. 10x 5 inches. Folia, 21. Lines, 13 on a page. Character, Nāgara. Appearance, old.
Colophon :
इति भट्टकुमारिलकृतायां तन्त्ररोतिकायां द्वितीयाध्यायस्य तृतीयः पादः । शुभम् । ग्रन्थसंख्या ८५०।
III. 4. 10×42 inches. Nāgara. Appearance, old.
VII.
Folia, 30. Lines, 18 on a page. Character,
VIII.
VII to XII. 1 and the first portion of the but very nearly so. Lines, 10 on a page.
Character, Nāgara.
Tuptika. Adhyayas IV, V, second. The 5th is not complete, 11x42 inches. Folia, 109. Appearance, old.
Printed in the Benares Sanskrit Series.