SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ( 368 ) 8033. 8829. atalantic Tantravārttika (with the text). . By Kumārila Bhatta. Substance, country-made paper. 141x5t inches. Folia, 52. Lines, 10-12, 16-18 on a page. Extent in slokas, 3,300. Character, Nāgara. Appearance, fresh. Incomplete. शबरभाष्ये प्रथमस्य द्वितीयः पादः with मौमांसावार्त्तिक (Tantravārttika), which begins with the 2nd pāda of the Sūtra. It contains प्रथम पाद (Slolkavārttika), also, complete in 24 leaves. द्वितीययाद, complete in 28 leaves. The colophon of the text : इति श्रीप्राचार्य श्रीशबरखामिकृतौ मीमांसाभाष्ये प्रथमस्य द्वितीयः पादः॥ The colophon of the commentary : इति श्रीआचार्यकुमारिलभट्टविरचिते मौमांसावार्त्तिके प्रथमस्या ध्यायस्य द्वितीयः पादः । The commentary begins : विशुद्धज्ञानदेहाय त्रिवेदौदिव्यचक्षुधे । श्रेयाप्राप्तिनिमित्ताय नमः सोमाईधारिणे ॥ अभिवन्द्य गुरूनादौ शिष्यधीपद्मिनीरवीन् । तत्प्रसादात्करिष्येहं मौमांसाश्लोकवार्तिकम् ॥ तद्विदांसोऽनुग्रहन्तु चित्तश्रोत्रैः प्रसादिभिः । सन्तः प्रणयिवाक्यानि टहन्ति ह्यनसूयवः ॥ न चात्रातीव कर्त्तव्यं दोषदृटियरं मनः । दोषो ह्यविद्यमानोऽपि तच्चित्तानां प्रकाशते ॥ कुतो वा ग्रहते दोघं सूरयो मदिधोतिष । नेष्यते यः परस्थोऽपि स खयं गृह्यते कथम् ॥ निर्दोषित्वेकवाक्यत्वं क्व वा लोकस्य दृश्यते । सापवादा यतः केचित् मोक्षखर्गावपि प्रति ॥ आगमप्रवणश्चाहं नापवाद्यः स्खलन्नपि । न हि सहर्मना गच्छन् स्खलितेष्वप्यपोद्यते ॥ Printed, ed. BenSS. 1890, trans. G. Jhā, BI. 1903 ff.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy